SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पन्नता मिच्छा ते एवमाया जीवा सत्ता क्याडवखं अकजमाणकात से एवं भौमत्स्थानाङ्गसूत्रम् :: अध्ययनं 3 ] [ 299 कजति नो तं पुच्छंति, तत्थ जा सा अकडा कजति तं पुच्छंति, से एवं वत्तव्वं सिता-अकिच्चं दुक्खं अफुसं दुवखं अकज्जमाणकडं दुक्खं श्रकटु अकटु पाणा भूया जीवा सत्ता वेयणं वेदेतित्ति वत्तव्वं, जे ते एव. माहंसु मिच्छा ते एवमाहंसु, ग्रहं पुण एवमाइक्खामि एवं भासामि एवं पनवेमि एवं परूवेमि-किच्चं दुखं फुरसं दुवखं कजमाणकडं दुक्खं कट्टु 2 पाणा भूया जीव। सता वेयणं वेयंतित्ति वत्तव्यं सिया ॥सू० 167 // तझ्यठाणस बोयो उसयो समत्तो // 3-2 // // इति त्रिस्थानकस्य द्वितीयोद्देशकः // 3-2 // // अथ अध्ययनं 3:: उद्देशकः 3 // तिहिं ठाणेहिं मायी मायं कटु णो बालोतेजा णो पडिकमेजा णो गिदिजा णो गरहिजा णो विउटटेजा णो विसोहेजा णो अकरणाते श्रब्भुट्ठेजा णो अहारिहं पायच्छित्तं तवोकम्म पडिवज्जेज्जा, तंजहाअरिंसु वाहं करेमि वाहं करिस्सामि वाऽहं 1 / तिहिं ठाणेहिं मायी मायं कटु णो बालोतेजा णो पडिकमिज्जा जाव णो पडिवज्जेजा अकित्ती वा मे सिता यवराणे वा मे सिया अविणते वा मे सिता 2 / तिहिं ठाणेहिं मायी मायं कटु णो पालोएजा जाव नो पडिवज्जेज्जा तंजहा-कित्ती वा मे परिहातिस्सति जसो वा में परिहातिस्सति पूयासकारे वा मे परिहातिस्सति 3 / तिहिं ठाणेहिं मायी मायं कटु श्रालाएजा पडिक्कमेजा जाव पडिवज्जेजा तंजहा-मायिस्स णं अस्सि लोगे गरहिते भवति उपवाए गरहिए भवति श्रायाती गरहिया भवति / तिहिं अणेहिं मायी मायं काटु बालोएजा जाव पडिवजेजा तंजहा–श्रमायिरस णं अस्मि लोगे पसत्थे भवति उववाते पसत्थे भवइ अायाई पसत्था भवति 5 / तिहिं ठाणेहिं मायी मायं कट्टु बालोएजा जाव पडिवज्जेजा,
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy