SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीमत्स्थानाङ्गसूत्रम् : श्रुतम्कंधः 2 अध्ययनं 2 ] [ 261 देवे तं धम्मायरियं दुभिक्खातो वा देसातो सुभिक्खं देसं साहरेजा, कंतारायो वा णिकतारं करेजा, दीहकालिएणं वा रोगातकणं अभिभूतं ममाणं विमोए जा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति, अधे णं से तं धम्मायरियं केवलिपन्नत्तायो धम्मायो झट्ठं समाणं भुजोवि केवलिपन्नत्ते धम्मे यावयतित्ता जाव ठावतित्ता भवति, तेणामेव तस्स धम्मायरियस्स सुपडियारं भवति 3 ॥सू०. 135 // तिहिं ठाणेहिं संपराणे अणगारे अणादीयं अणवदग्गं दीहमद्धं चाउरतं संसारकंतारं वीईवएजा, तंजहाअणिदाणयाए दिट्ठिसंपन्नयाए जोगवाहियाए ।।सू. 136 // तिविहा श्रोसप्पिणी पत्नत्ता तंजहा-उकोसा मज्भिमा जहन्ना 1 // एवं छप्पि समात्रो भाणियबायो, जाव दूममदूममा 7 तिविहा उस्तप्पिणी पन्नत्ता तंजहा उक्कोसा मज्झिमा जहन्ना 8 / एवं छप्पि समायो भाणियव्वायो जाव सुममसुसमा 14 // सू० 137 // तिहिं ठाणेहि अच्छिन्ने पोग्गले चलेजा तंजहा-श्राहारिजमाणे वा पोग्गले चलेजा, विकुवमाणे वा पोग्गले चलेजा, ठाणातो वा ठाणं संकामिजमाणे पोग्गले चलेजा 1 / तिविहे उवधी पन्नत्ते तंजहा-कम्मोवही सरीरोवही बाहिरभंडमत्तोवही 2 / एवं असुरकुमाराणं भाणियव्वं 3 / एवं एगिदियनेरइयवज्जं जाव वेमाणियाणं 4 / श्रहवा तिविहे उबधी पन्नत्ते तंजहा-सचिने ग्रचित्ते मीसए, एवं णेरइयाणं निरंतरं जाव वेमाणियाणं 5 / तिविहे परिग्गहे पन्नत्ते तंजहा-कम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्तपरिग्गहे 6 / एवं असुरकुमाराणं 7 / एवं एगिदियनेरतियवज्जं जाव वेमाणियाणं / अहवा तिविहे परिग्गहे पन्नत्ते तंजहा-सचित्ते अचित्ते मी पए, एवं नेरतियाणं / निरंतरं जार वेमाणियाणं 10 ॥सू. 138 // तिविहे पणिहाणे पन्नते तंजहा-मणपणिहाणे वयपणिहाणे कायपणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं, तिविहे सुप्पणिहाणे पन्नत्ते तंजहा-मणसुप्पणिहाणे, वहसुप्पणिहाणे, काय
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy