SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 286 ] . [ श्रीमदागमसुधासिन्धुः प्रथमो विभागः जोणीते, तथो मेहुणं गच्छति तंजहा–देवा मणुस्मा तिरि खजोगिता, ततो मेहुणं सेवंति तंजहा-इत्थी पुरिसा णपुंसगा ॥सू. 123 // तिविहे जोगे पन्नत्ते तंजहा-मणजोगे वतिजोगे कायजोगे, एवं णेरतिताणं विगलिंदियवजाणं जाव वेमाणियाणं 1) तिविहे पयोगे पन्नत्ते तंजहा-मणपयोगे वतिपयोगे कायपयोगे, जहा जोगो विगलिंदियवजाणं तथा पयो. गोवि 2 / तिविहे करणे पन्लत्ते तंजहा–मणकरणे वतिकरणे कायकरणे एवं विगलिंदियवज्ज जाव वेमाणियाणं 3 / तिविहं करणे पन्नत्ते तंजहाश्रारंभकरणे संरंभकरणे समारंभकरणे, निरंतरं जाव वेमाणियाणं 4 सू० 124 / / तिहिं ठाणेहिं जीवा यपाउयत्ताते कम्मं पगरिति, तंजहा—पाणे अतिवातित्ता भवति, मुसं वइत्ता भवइ, तहारूवं समणं वामाहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवइ, इन्चेतेहि तिहिं ठाणेहिं जीवा अप्पाउयताते कम्म पगरेंति 1 तिहिं ठाणेहिं जीवा दीहाउयत्ताते कम्मं पगरेंति, तंजहा-णो पाणे अतिवातित्ता भवइ, णो मुसं वतित्ता भवति, तथारूवं समणं वा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइ, इच्चेतेहिं तिहिं गणेहिं जीवा दीहाउय ताए कम्मं पगरेंति 2 / तिहिं ठाणेहिं जीवा असुभदीहाउयत्ताए कम्मं पगरेंति, तंजहा—पाणे यतिगतित्ता भवइ, मुसं वइत्ता भवइ, तहारूवं समणं वा माहणं वा हीलेत्ता णिदित्ता खिसेत्ता गरहित्ता यवमाणित्ता अन्नयरेणं श्रमणुन्नेणं अपीतिकारतेणं असणपाणखाइमसाइमेणं पडिलाभत्ता भवइ, इच्चेतेहिं तिहिं ठाणेहिं जीवा असुभदीहाउयत्ताए कम्म पगरेंति 3 / तिहि अणेहिं जीवा सुभदीहाउयत्ताते कम्मं पगरेंति, तंजहा–णो पाणे अतिवातित्ता भवइ, णो मुसं वदित्ता भवइ, तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता सकारिता समाणेत्ता कलाणं मंगलं देवतं चेतितं पज्जुवासेत्ता मणुन्नेणं पीतिकारएणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइ, झ्चे
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy