SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 434 ] [ श्रीमदागमसुधासिन्धुः : प्रथमो विभागः मेसाते उस्मप्पिणीते इहेब जंबुद्दीवे दीवे भारहे वासे वेयडगिरिपायमूले पुडेसु जणवतेसु सतवारे गागरे संमुइस्स कुलकरस्स भदाए भारियाए कुच्छिसि पुमत्ताए पञ्चायाहिती, तए णं सा भद्दा भारिया नवराहं मासाणं बहुपडिपुराणाणं अट्ठमाण य राइंदियाणं वीतिक्कंताणं सुकुमालपाणिपातं ग्रहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजण जाव सुरूवं दारगं पयाहिती 2 / जं रयणिं च णं से दारए पयाहिती तं रयगि च णं सतदुवारे णगरे सभितरबाहिरए भारग्गसो य कुंभग्गसो त पउमवासे त रयणवासे त वासे वासिहिती, तए णं तस्स दारयस्स अम्मापियरो एकारसमे दिवसे वइक्कंते जाव बारसाहे दिवसे अयमेयास्वं गोराणं गुणनिष्फरणं नामधिज्जं काहिति जम्हा णं श्रम्हमिमंसि दारगंसि जातंसि समाणंसि सयदुवारे नगरे सब्भितरबाहिरए भारग्गसो य कुभग्गसो य पउमवासे य रयणवासे य वासे वुठे तं होऊ णमम्हमिमस्स दारगस्स नामधिज्ज महापउमे 2, तए णं तस्स दारगस्स अम्मापियरो नामधिज्ज काहिंति-महापउमेत्ति 3 / तए णं महापउमं दारगं अम्मापितरो सातिरेगं अट्ठवासजातगं जाणित्ता महता रायाभिसेएणं अभिसिंचिहिति, से णं तत्थ राया भविस्सति महता हिमवंतमहंतमलयमंदररायवन्नतो जाव रज्जं पसाहेमाणे विहरिस्सति / तते णं तस्स महापउमस्स रन्नो अन्नया कयाइ दो देवा महिड्डिया जाव महेसक्खा सेणाकम्म काहिती, तंजहा-पुन्नभद्दते माणिभदते, तए णं मतदुवारे नगरे बहवे राती. सर-तलवर-माडंबित-कोडुबित-इब्भसेडिसेणावति-सत्थवाहप्पभितयो अन्नमन्नं सहावेहिंति एवं वतिस्संति जम्हा णं देवाणुप्पिया ! अम्हं महापउमरस रन्नो दो देवा महिड्डिया जाव महेसक्खा सेनाकम्मं करेंति, तंजहा-पुन्नभद्दे त माणिभद्दे य, तं होऊ णमम्हं देवाणुप्पिया ! महापउमस्स रन्नो दोच्चेऽवि नामधेज्जे देवसे, तते णं तस्स महापउमस्स दोच्चेवि नामधेज्जे भविस्सइ देवसेणेति 2, तए णं तस्स देवसेणस्स रनो अन्नता
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy