SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 416 ] [ श्रीमदागमसुधासिन्धुः / प्रथमो विभागः भवंति, तंजहा-महिडिएसु जाव चिरद्वितीएसु, से णं तत्थ देवे भवति महिड्डीए जाव विरद्वितीते हारविरातितवच्छे कडकतुडितथंभितभुते अंगदकुंडलमउडगंडतलकनपीढधारी विचित्तहत्थाभरणे विचित्तवत्थाभरणे विचित्तमालामउली कलाणगपवरवत्थपरिहिते कल्लाणगपवरगंधमल्लाणुलेवणधरे भासुरबोंदी पलंबवणमालधरे दिवेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संघातेणं दिव्वेणं संठाणेणं दिवाए इड्डीते दिबाते जूतीते दिव्याते पभाते दिवाते छायाते दिवाए अञ्चीए दिव्वेणं तेएणं दिव्वाते लेस्साए दस दिसायो उज्जोवेमाणा पभासेमाणा महयाऽहतणट्ट-गीतवातित-तंतीतलताल-तुडितघणमुत्तिंग-पडुप्पवातितरवेणं दिवाइं भोगभोगाइं भुजमाणे विहरइ जावि त से तत्थ वाहिरभंतरिता परिसा भवति सावि त माढाइ परियाणाति महारिहेण ग्रासणेणं उवनिमंतेति भामंपित से भासमाणस्त जाव चत्तारि पंच देवा अवुत्ता चेव अमुट्ठिति-बहुँ देवे ! भासउ (2), 7) से णं तो देवलोगातो थाउक्खएणं 3 जाव चइत्ता इहेव माणुस्सए भवे जाई इमाइं कुलाई भवंति, इ(घ)ट्ठाई जाव बहुजणस्स अपरिभूताई तहप्पगारेसु कुलेसु पुमत्ताते पञ्चाताति, से णं तत्थ पुमे भवति सुरूवे सुवन्ने सुगंधे सुरसे सुफासे इ8 कते जाव मणामे ग्रहीणस्सरे जाव मणामस्सरे ग्रादेजवतणे पञ्चावाते, जाऽविय से तत्थ बाहिरभंतरिता परिसा भवति सावि त णं बादाति जाव बहुमजउत्ते ! भासउ (2), 8 // सू० 517 // अट्ठविहे संवरे पन्नत्ते, तंजहा-सोइंदियसंवरे जाव फासिदियसंवरे मणसंवरे वतिसंवरे कायसंवरे 1 / अविहे असंवरे पन्नत्ते, तंजहा-सोतिदिययसंवरे जाव काययसंवरे // सू० 518 // अट्ट फासा पन्नत्ता, तंजहा-ककडे मरते गरुते लहुते सीते उसिणे निद्धे लुक्खे // सू. 511 // अट्ठविधा लोगठिती पन्नत्ता, तंजहाश्रागासपतिहिते वाते 1 वातपतिट्ठिते उदही 2 एवं जया छट्ठाणे जाव जीवा
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy