SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीमत्स्थानाङ्गसूत्रम् :: अध्ययनं 4 ] [ 346 देविढि दिव्यं देवजुत्ति लद्धं पत्तं अभिममन्नागतं 3, ग्रहुणोववन्ने देवे देवलोगेसु जाव अणझोववन्ने तस्स णमेवं भवति-अत्थि णं मम माणुस्सए भवे मित्तेति वा, सहीति वा सुहीति वा सहाएति वा संगएति वा, तेसिं च णं अम्हे अन्नमन्नस्स संगारे पडिसुते भवति, जो मे पुधि चयति से संबोहेतब्वे, इच्चे तेहिं जाव संचातेति हव्वमागच्छित्तते 1, 2 ॥सू०३२३॥ चाहिं ठाणेहिं लोगंधगारे सिया, तंजहा-अरहतेहिं वोच्छिजमाणहिं अरहंतपन्नत्ते धम्मे वोच्छिज्जमाणे पुव्वगते वोच्छिजमाणे जायतेते वोच्छिज्जमाणे 11 चाहिं ठाणेहिं लोउज्जोते सिता, तंजहा- अरेहंतेहिं जायमाणेहिं अरहंतेहिं पव्वतमाणेहिं अरहंताणं णाणुप्पयमहिमासु अरहंताणं परिनिव्वाणमहिमासु२। एवं देवंधगारे देवुजोते देवसन्निवाते देवुक्कलिताते देवकहकहते,३। चउहि ठाणेहिं देविंदा माणुस्सं लोगं हव्वमागच्छंति एवं जहा तिठाणे जाव लोगंतिता देवा माणुस्सं लोगं हव्वमागच्छेजा, तंजहा--अरहतेहिं जायमाणेहिं जाव अरिहंताणं परिनिव्वाणमहिमासु 4 ॥सू. 324 // चत्तारि दुहसेन्जायो पन्नतायो तंजहा-तत्थ खलु इमा पदमा दुहसेजा तंजहा-से गणं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते निग्गंथे पावयणे संकिते कंखिने वितिगिच्छिते भेयसमावन्ने कलुसमावन्ने निग्गंथं पावयणं णो सदहति णो पत्तियति णो रोएइ, निग्गंथं पावयणं असदहमाणे अपत्तितमाणे अरोएमाणे मणं उच्चावतं नियच्छति विणिघातमावज्जति पढमा दुहसेज्जा १,ग्रहावरा दोचा दुहसेजा से णं मुडे भवित्ता अगारातो जाव पव्वतिते सएणं लाभेणं णो तुस्सति परस्स लाभमासाएति पीहेति पत्थेति अभिलसति परस्स लाभमासाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छइ विणिघातमावजति दोचा दुहसेजा 2, ग्रहावरा तचा दुहसेन्जा-से णं मुंडे भवित्ता जाव पव्वइए दिब्बे माणुस्सए कामभोगे श्रासाएइ जाव अभिलसति दिव्वमाणुस्सए कामभोगे यासाएमाणे जाव
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy