SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 232 ] __ [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः // अथ द्वितीयश्रुतस्कन्धे चतुर्थं प्रत्याख्यानाध्ययनम् // सुयं मे पाउसंतेणं भगवया एवमक्खायं-इह खलु पञ्चक्खाणकिरियाणामझयणे, तस्स णं अयमठे पराणत्ते-पाया अपञ्चक्खाणी यावि भवति, थाया अकिरियाकुसले यावि भवति, याया मिच्छासंठिए यावि भवति, पाया एगंतदंडे यावि भवति, प्राया एगंतबाले यावि भवति, थाया एगंतसुत्ते यावि भवति, याया अवियारमणवयणकायवक्के यावि भवति. याया अप्पडिहयअपञ्चक्खायपावकम्मे यावि भवति, एस खलु भगवता अक्खाए असं. जते अविरते अप्पडिहयपञ्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंत. वाले एगंतसुत्ते, से बाले अवियारमणवयणकायवक्के सुविणमवि ण पस्सति, पावे य से कम्मे कजइ // सूत्रं 63 // तत्थ चोयए पन्नवगं एवं वयासिअसंतएणं मणेणं पावएणं असंतियाए वतीए पावियाए असंतएणं कारणं पावएणं ग्रहणंतस्स अमणक्खस्स अवियारमणवयकायवकस्स सुविणमवि अपस्सयो पावकम्मे णो कजइ, कस्स णं तं हेउं ?, चोयए एवं बबीतिअन्नयरेणं मणेणं पावएणं मणवत्तिए पावे कम्मे कजइ, अन्नयरीए वतिए पावियाए वतिबत्तिए पावे कम्मे कजइ, अनयरेणं कारणं पावएणं कायवत्तिए पावे कम्मे कजइ, हणंतस्स समणक्खस्स सवियारम गवयकायवकस्स सुविणमवि पासयो एवंगुणजातीस्स पावे कम्मे कजइ 1 / पुणरवि चोयए एवं बबीति-तत्थ णं जे ते एवमाहंसु-असंतएणं मणेणं पावएणं असंतीयाए वतिए पावियाए असंतएणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयणकायवक्कस्स सुविणमवि अपस्सयो पावे कम्मे कजइ, तत्थ णं जे ते एवमाहंसु मिच्छा ते एवमाहंसु 2 / / तत्थ पनवए चोयगं एवं वयासीतं सम्मं जं मए पुवं वुत्तं, असंतएणं मणेणं पावएणं असंतियारा वतिए पावियाए असंतएणं कारणं पावएणं ग्रहणंतस्स अमणक्खस्स अवियारमणवयणकायवकस्स सुविणमवि अपस्सयो पावे कम्मे कजति, तं सम्मं, कस्स
SR No.004361
Book TitleAgam Sudha Sindhu Part 02 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1974
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy