SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 220 ] [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः अणारिए जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ णं जा सा सब्बतो विरई एस ठाणे अणारंभट्ठाणे पारिए जाव सव्वदुवखप्पहीणमग्गे एगंतसम्म साहू, तत्थ णं जा सा सव्वयो विरयाविरई एस ठाणे श्रारंभणोथारंभट्टाणे एस ठाणे पारिए जाव सब्बदुक्खप्पहीणमग्गे एगंतसम्मे साहू 4 // सूत्रं 31 // एवमेव समणुगम्ममाणा इमेहिं चेव दोहिं ठाणेहिं समोअरंति, तंजहा-धम्मे चेव अधम्मे चेव उवसंते चेव अणुवसंते चेव, तत्थ णं जे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए, तत्थ णं इमाई तिन्नि तेवढाइं पावादुमयाइं भवतीति मक्खायं(याई), तंजहा-किरियापाईणं अकिरियावाईणं अन्नाणियवाईणं वेणइयवाईणं, तेऽवि परिनिव्वाणमाहंसु, तेवि मोक्खमाहेसु तेऽवि लवंति, सावगा ! तेवि लवंति सावइत्तारो // सूत्रम् 40 // ते सव्वे पावाउया यादिकरा धम्माणं णाणापन्ना णाणाछंदा णाणासीला णाणादिट्ठी णाणाई णाणारंभा णाणाझवसाणसंजुत्ता एगं महं मंडलिबंधं किच्चा सव्वे एगो चिट्ठति 1 // पुरिसे य सागणियाणं इंगालाणं पाइं बहुपडिपुन्नं अयोमएणं संडासणं गहाय ते सव्वे पावाउए प्राइगरे धम्माणं णाणापन्ने जाव णाणाझवसाणसंजुत्ते एवं वयासी-हंभो पावाउया ! श्राइगरा धम्माणं णाणापन्ना जाव णाणायज्झवसाणसंजुत्ता ! इमं ताव तुम्भे सागणियाणं इंगालाणं पाई बहुपडिपुन्नं गहाय मुहुत्तयं मुहुत्तगं पाणिणा धरेह, णो बहुसंडासगं संसारियं कुज्जा णो बहुअग्गिथंभणियं कुजा णो बहु साहम्मियवेयावडियं कुन्जा णो बहुपरधम्मियवेयावडियं कुजा उज्जुया णियागपडिवन्ना अमायं कुब्वमाणा पाणिं पसारेह, इति वुच्चा से पुरिसे तेसि पावादुयाणं तं सागणियाणं इंगालाणं पाइं बहुपडिपुन्नं अयोमएणं संडासएणं गहाय पाणिंसु णिमिरति 2 / तए णं ते पावादुया याइगरा धम्माणं णाणापना जाव णाणाझवसाणसंजुत्ता पाणिं पडिसाहरंति, तए णं से पुरिसे ते सव्वे पावाउए अादिगरे धम्माणं
SR No.004361
Book TitleAgam Sudha Sindhu Part 02 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1974
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy