SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 212 ] [ श्रीमदागमसुधासिन्धुः : प्रथमो विभागः अणुपविट्टम्स असणं वा पाणं वा जाव णो दवावेत्ता भवइ 12 // जे इमे भवन्ति वोनमंता भारतकंता अलसगा वसलगा किवणगा समणगा पदयंति ते इणमेव जीवितं घिजीवितं संपडिव्हेंति, नाइ ते परलोगस्स पढाए किंचिवि सिलीसंति, ते दुवखंति ते सोयंति ते जूरंति ते तिप्पति ते पिरति ते परितप्पति ते दुवखणजूरणसोयणतिप्पणापिट्टणपरितिप्पणवहवंधणपरिकिले. सायो अप्पडिविरया भवंति, ते महया प्रारंभेणं ते महया समारंभेणं ते महया प्रारंभसमारंभेणं विरूवरूवेहिं पावकम्मकिच्चेहिं उरालाई माणुस्सगाई भोगभोगाई भुजित्तारो भवंति, तंजहा- यन्नं अन्नकाले पाणं पाणकाले वत्थं वा थकाले लेणं लेणकाले सयणं सयणकाले सपुवावरं च णं राहाए कयवलिकम्मे कयकोउयमंगलपायच्छित्ते सिरसा राहाए कंठमालाकडे थाविद्धमणिसुवन्ने कप्पियमालामाली पडिबद्धसरीरे वग्वारियसोणिसुत्तगमल्लदामकलावे यहतवत्थपरिहिए चंदणोक्खित्तगायसरीरे महतिमहालियाए कूडागारसालाए महतिमहालयंसि सीहासणंसि इत्थीगुम्मसंपरिखुडे सव्वराइएणं जोइणा झियायमाणेणं महयाहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपड़पवाइयरवेणं उरालाई मणुस्सगाई भोगभोगाई भुजमाणे विह. रइ 13 / तस्स णं एगमवि पाणवेमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अत्भुति, भणह देवाणुप्पिया ! कि करेमो ? किं श्राहरेमो ? किं उवणेमो ? किं याचिट्टामो ! किं भे हिय इच्छियं ? किं भे अासगस्स सयइ ?, 14 // तमेव पासित्ता श्रणारिया एवं वयंति-देवे खलु अयं पुरिसे, देवमिणाए खलु अयं पुरिसे, अन्नेवि य णं उवजीवंति, तमेव पासित्ता ग्रारिया वयंति-अभिक्कतकूरकम्मे खलु अयं पुरिसे अतिधुन्ने अइयायरवखे दाहिणगामिए नेरइए कराहपक्खिए श्रागमिस्साणं दुल्लहबोहियाए यावि भविस्सइ 15 / / इच्चेयस्स ठाणस्स उठ्ठिया वेगे अभिगिझंति अणुट्ठिया वेगे अभिगिझति अभिझझाउरा अभिगिझति, एस ठाणे
SR No.004361
Book TitleAgam Sudha Sindhu Part 02 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1974
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy