________________ श्रीमत्सूत्रकृताङ्गम् / श्रुतस्कंधः 2 अध्ययनं 1 ] [ 201 वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले 10 // से भिक्खू मायन्ने अन्नयरं दिसं अणुदिसं वा पडिबन्ने धम्मं प्राइक्खे विभए किटे उवट्ठिएसु वा अणुवट्ठिएसु वा सुस्सूसमाणेसु पवेदए, संतिविरतिं उवसमं निव्वाणं सोयवियं अजवियं मदवियं लाघवियं अणतिवातियं सव्वेसि पाणाणं सर्वसिं भूताणं जाव सत्ताणं अणुवाई किट्टए धम्मं 11 // से भिक्खू धम्मं किट्टमाणे णो अन्नस्स हेउं धम्ममाइक्खेजा, णो पाणस्स हेउं धम्ममाइक्खेजा, णो वत्थस्स हेडं धम्ममाइक्खेजा, णो लेणस्स हेउं धम्ममाइक्खेजा, णो सयणस्स हेउं धम्म. माइक्खेजा, णो अन्नेसिं विरूवरूवाणं कामभोगाणं हेउं धम्ममाइक्खेजा, अगिलाए धम्ममाइक्खेजा, ननस्थ कम्मनिजरटाए धम्ममाइक्खेज्जा 12 // इह खलु तस्स भिक्खुस्स अंतिए धम्मं सोचा णिसम्म उट्ठाणेणं उद्याय वीरा अस्सि धम्मे समुट्ठिया जे नस्स भिक्खुस्स अंतिए धम्म सोचा णिसम्म सम्म उट्ठाणेणं उट्ठाय वीरा असि धम्मे समुट्टिया ते एवं सव्योवगता ते एवं सम्वोवर(ग)ता ते एवं सव्योवसंता ते एवं सव्वत्ताए परिनिव्वुडत्तिबेमि 13 // एवं से भिक्खू धम्मट्ठी धम्मविऊ णियागपडिवगणे से जहेयं बुतियं अदुवा पने पउमवरपोंडरीयं अदुवा अपत्ते पउमवरपोंडरीयं, एवं से भिवखू परिराणायकम्मे परिराणायसंगे परिराणायगेहवासे उवसंते समिए सहिए सया जए, सेवं वयणिज्जे, (वत्तव्वे) तंजहा-समणेति वा माहणेति वा खतेति वा दंतेति वा गुत्तेति वा मुत्तेति वा इसीति वा मुणीति वा कतीति वा विऊति वा भिवृति वालूहेति वा तीरट्ठीति वा चरणकरणपारविउत्तिबेमि१४ ॥सूत्र-१५॥ // इति प्रथममध्ययनम् // श्रुतस्कधः 2: अ०१ //