SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 248 ] [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः हंता वएजा, ते णं तहप्पगारा कप्पंति संभुजित्तए ?, णो इणठे समठे, से जे से जीवे जे परेणं नो कप्पंति संभुजित्तए, से जे से जीवे यारेणं कप्पंति संभुजित्तए, से जे से जीवे जे इयाणी णो कप्पंति संभुजितए, परेणं अस्समणे पारेणं समणे, इयाणिं अस्समणे, अस्समणेणं सद्धिं णो कप्पंति समणाणं निग्गंथाणं संभुजितए, से एवमायाणह ? णियंठा !, से एवमायाणियव्वं 3 // सूत्रं 78 // भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वृत्तपुवं भवइ-णो खलु वयं संचाएमो मुंडा भवित्ता अगा. रायो अणगारियं पवइत्तए, वयं णं चाउइसट्टमुहिट्ठपुरिणमासिणीसु पडिपुराणं पोसहं सम्मं अणुपालेमाणा विहरिस्सामो, थूलगं पाणाइवायं पञ्चक्खाइस्सामो, एवं थूलगं मुसावायं थूलगं श्रदिन्नादाणं थूलगं मेहुणं थूलगं परिग्गहं पच्चक्खाइस्सामो, इच्छापरिमाणं करिस्सामो, दुविहं तिविहेगा, मा खलु ममट्ठाए किंचि करेह वा करावेह वा तत्थवि पञ्चक्खाइस्सामो, ते णं अभोच्चा पिच्चा असिणाइत्ता प्रासंदीपेढीयायो पच्चारहित्ता, ते तहा कालगया कि वत्तव्वं सिया-सम्मं कालगत्तत्ति ?, वत्तव्यं सिया, ते पाणावि वुच्चंति ते तसावि वुच्चंति ते महाकाया ते चिरट्टिइया, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ, इति से महयायो जगणं तुम्मे वयह तं चेव जाव अयंपि भेदे से णो णेयाउए भवइ 1 // भगवं च णं उदाहु संतेगझ्या समणोवासगा भवंति, तेसिं च णं एवं वृत्तपुव्वं भवइ, णो खलु वयं संचाएमो मुंडा भवित्ता अगारायो जाव पव्वइत्तए, णो खलु वयं संचाएमो चाउद्दसट्टमुद्दिट्टपुराणमासिणीसु जाव अणुपालेमाणा विहरित्तए, वयं णं अपच्छिममारणंतियं संलेहणाजूसणाजूसिया भत्तपाणं पडियाइक्खिया जाव कालं अणवकंखमाणा विहरिस्सामो, सव्वं पाणाइवायं पञ्चक्खाइस्सामो जाव सव्वं परिग्गहं पच्चक्खाइस्सामो तिविहं तिविहेणां, मा खलु ममट्ठाए किंचिवि
SR No.004361
Book TitleAgam Sudha Sindhu Part 02 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1974
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy