SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 244 ] [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः पाणा थावरावि पाणा तमनाए पञ्चायंति, तसावि पाणा थावरत्ताए पच्चा. यंति, थावरकायायो विष्पमुच्चमाणा तसकायंसि उववज्जति, तसकायायो विपमुच्चमाणा थापरकायंसि उबवज्जति, तेसिं च णं थावरकायंसि उवव. राणाणं गणमेयं धत्तं ॥सू० 72|| एवं गहं पच्चाखंताणं सुपच्चाखायं भवइ, एवं गहं पचाखावमाणाणं सुपच्चक्खावियं भवइ, एवं ते पर पञ्चक्खावेमाणा णातियरंति सयं पइराणं, गगराणस्थ अभियोगेणं गाहा. वइचोरग्गहणविमोक्खणयाए तसभूगहिं पाणेहिं णिहाय दंडं, एवमेव सड़ भासाए परकमे विजमाणे जे ते कोहा वा लोहा वा परं पञ्चरखावेंति अयंपि णो उवएसे णो णेबाउए भवइ, अवियाई बाउसो ! गोयमा : तुम्भंपि एवं रोयइ ? ॥सू० 73 // मवायं भगवं गोयमे ! उदयं पेढालपुत्तं एवं वयासी-ग्राउसंतो ! उदगा नो खलु अम्हे एवं रोयइ, जे ते समणा वा माहणा वा एवमाइक्खंति जाव परुति को गलु ते समणा वा णिग्गंथा वा भासं भासंति, अणुतावियं खलु ते भासं भासंति, भाइवखंति खलु ते समणे समणोवासए वा, जेहिंवि अन्नेहिं जीवहिं पाणेहिं भूएहिं सत्तेहिं संजमयंति ताणवि ते अभाइवखंति, कस्स णं तं हेउं ?, संमारिया खजु पाणा, तसावि पाणा थावरत्ताए पन्चायति थावरावि पाणा तसत्ताए पञ्चायति तमकायायो विष्णमुच्चमाणा थावरकायंसि उववज्जति थावर. कावायो विप्पमुच्चमाणा तसकायंसि उववज्जंति, तेसि च णं तमकायमि उववन्नाणं ठाणमेयं अघत्तं ॥सू. 74 // सवायं उदए पेदालपुत्ते भगवं गोयमं एवं वयासी-कयरे खलु ते ग्राउसंतो गोयमा ! तुब्भे वयह तमा पाणा तसा ग्राउ अन्नहा ?, सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयामी-पाउसंतो उदगा ! जे तुम्भे वयह तसभूता पाणा, तमा ते वयं वयामो तसा पागा, जे वयं वयामो तमा पाणा ते तुम्भे वयह तसभूया पाणा, एए संति दुवे ठाणा तुल्ला एगट्ठा. किमाउसो ! इमे भे सुप्पणीयतराए भवइ तसभूया पागा
SR No.004361
Book TitleAgam Sudha Sindhu Part 02 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1974
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy