SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 234 ] [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः दिया वा रायो वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निच्चं पसढविउवायचित्तदंडे भवइ, एवमेव बाले सब्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं पत्तेयं पत्तेयं चित्तसमादाए दिया वा रायो वा सुत्ते वा जागरमागे वा अमितभूते मिच्छासंठिते निच्चं पसदविउवायचित्तदंडे भवइ 6 // ॥सूत्रं 64 // णो इणठे समठे [चोदकः] इह खलु बहवे पाणा. जे इमेणं सरीरममुस्सएणं णो दिट्ठा वा सुया वा नाभिमया वा विनाया वा जेसिं णो पत्तेयं पत्तेयं चित्तसमायाए दिया वा रायो वा सुत्ते वा जागरमाणे वा अमितभूते मिच्छासंठिते निच्चं पसढविउवायचित्तदंडे तंजहा-पाणातिवाए जाब मिच्छादंमणसल्ले ॥सूत्रं 65 // प्राचार्य श्राह-तत्थ खलु भगवया दुवे दिळंता पराणत्ता, तंजहा-सन्निदिद्रुते य असन्निदिदेंते य, से किं तं सन्निदिढ़ते ?, जे इमे सन्निपंचिंदिया पजत्तगा एतेसि णं छजीवनिकाए पडुच्च तंजहा-पुवीकार्य जाव तसकायं, से एगइयो पुढवीकारणं किच्चं करेइवि कारवेइवि, तस्स णं एवं भवइ-एवं खलु यहं पुढवीकारणं किच्चं करेमिवि कारवेमिवि, णो चव णं से एवं भवइ इमेण वा इमेण वा, से एतेणं पुढवीकारणं किच्चं करेइवि कारवेइवि से णं तातो पुढवीकायायो असंजयअविश्यअप्पडिहयपञ्चक्खायपावकम्मे यावि भवइ, एवं जाव तसकाए ति भाणियव्यं, से एगइयो छजीवनिकाएहिं किच्चं करेइवि कारवेइवि, तस्स गां एवं भवइ-एवं खलु छजीवनिकाएहि किच्चं करेमिवि कारवेमिवि, णो चेव णं से एवं भवइ-इमेहिं वा इमेहिं वा, से य तेहिं छहिं जीवनिकाएहिं जाव कारवेइवि, से य तेहिं छहिं जीवनिकाएहिं असंजयविरययप्पडिहयपञ्चाखायणवकम्मे तं० पाणातिवाए जाव मिच्छादसणसल्ले, एस खलु भगवया अक्वाए असंजए अविरए अप्पडिहयपञ्चक्खायपावकम्मे सुविणमवि अपस्सयो पावे य से कम्मे कन्जइ, से तं सन्निदिढ़ते 1 // से किं तं असन्निदिटते ?, जे इमे असन्निणो पाणा तंजहा
SR No.004361
Book TitleAgam Sudha Sindhu Part 02 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1974
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy