SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ 205 विषं गोष्ठी दरिद्रस्य जन्तोः पापरतिर्विषम् / विष परे रता भार्या, विषं व्याधिरुपेक्षितः॥१॥ अतः शीघ्रमस्य बाधिर्यस्य करोतु किश्चिदौषधं भट्टारकः, न खलूपेक्षितुं युक्तोऽयं महाव्याधिः, ततः प्रविष्टो भौताचार्यस्य मनसि स एवाऽऽग्रहविशेषः, ततोऽभिहितोऽनेन शान्तिशिवो नाम निजशिष्यो यदुत गच्छ त्वं वैद्यभवने मदीयबधिरत्वस्य विज्ञाय भेषजं गृहीत्वा च तच्चूर्णमागच्छ, मा भूत्कालहरणेन व्याधिवृद्धिरिति / शान्तिशिवेनाभिहितं--यदाज्ञापयति भट्टारकः / ततः प्राप्तोऽसौ वैद्यभवने, दृष्टो वैद्यः / इतश्च बृहती वेलां रमणं विधाय द्वारात्समागतो वैद्यपुत्रः, ततः क्रोधान्धबुद्धिना वैद्येन गृहीतातिपरुषा वालमयी रज्जुः बद्धवारटन्नसौ निजदारकः स्तम्भके गृहीतो लकुटः ताडयितुमारब्धः ताडयमाने च निर्दयं तत्र दारके शान्तिशिवः प्राह--वैद्य ! किमित्येनमेवं ताडयसि ?, वैद्येनोक्तं न शृणोति कथश्चिदप्येष पापः / अत्रान्तरे हाहारवं कुर्वाणा वेगेनागत्य लग्ना वैद्यस्य हस्ते वारणार्थ भार्या / वैद्यः प्राह--मारणीयो मयाऽयं दुरात्मा यो ममैवं कुर्वतोऽपि न शणोति / अपसरापसर त्वमितरथा तवापीयमेव गतिः / तथापि लगन्ती ताडिता साऽपि वैद्यन / शान्तिशिवेन चिन्तितं--अये ! विज्ञातं भट्टारकस्यौषधं किमधुना पृष्टेन ? ततो निर्गत्य गतोऽसौ माहेश्वरगृहे याचिता तेन रज्जुःसमर्पिता माहेश्वरैः शणमयी / शान्तिशिवः प्राह--अलमनया, मम वालमय्याऽतिपरुषया प्रयोजनं, दत्ता तादृश्येव / माहेश्वरैरभिहितं च--भट्टारक! किं पुनरनया कार्य ?, शान्तिशिवेनोक्तं--सुगृहीतनामवेयानां सदाशिवभट्टारकाणामौषधं करिष्यते / ततो गृहीत्वा रज्जुं गतो मठे शान्तिशिवः / तत्र च दृष्ट्वा गुरुं कृतमनेन विषमभृकुटितरङ्गभङ्गकरालं वक्त्रकुहरं बद्धश्चाराटीर्मुश्च सौ मठमध्यस्तम्भके निजाचार्यः / ततो गृहीतबृहल्लकुटोऽसौ प्रवृत्तस्तस्य ताडने / इतश्च माहेश्वरैश्चिन्तितं--गच्छामो भट्टारकाणां क्रियायां क्रियमाणायां प्रत्यासन्नाः स्वयं भवामः / ततः समागतास्ते दृष्टो निर्दयं ताडयन्नाचार्य शान्तिशिवः / तैरभिहितं--किमित्येनमेवं ताडयसि ? शान्तिशिवः प्राह--न शृणोति कथञ्चिदप्येष पापः / ततो विहितः सदाशिवेन म्रियमाणेन महाक्रन्दभैरवः शब्दः / ततो लग्ना वारणार्थ हाहारवं कुर्वन्तः शान्तिशिवस्य माहेश्वराः / शान्तिशिवः प्राह-- यो मयाऽयं दुरात्मा, यो ममैवं कुर्वतोऽपि न श्णोति, अपसरतापसरत ययमितरथा युष्माकमपीयमेव वार्तेति / तथापि वारयतो माहेश्वरानपि प्रवृत्तस्ताडयितुमसौ लकुटेन, ततो बहुंत्वातेषां रे लात लातेति ब्रुवाणैरुदालितस्तेन तस्य हस्ताल्लकुटः, चिन्तितं च--नूनं ग्रहगृहीतोऽयं, ततो बद्धस्तैस्ताडयित्वा पश्चाद्वाहुबन्धेन शान्तिशिवः। विमोचितः सदाशिवः, लब्धा तेन चेतना, जीवितो दैवयोगेन, माहेश्वरैरभिहितं--शान्तिशिव ! किमिदं भगवतस्त्वया कर्तुमारब्धमासीत् ?, शान्तिशिवः प्राह--ननु बधिरताया वैद्योपदेशादौषधं, किं च--मुश्चत मां मा भट्टारकव्याधिमुपेक्षध्वम् / माहेश्वरैश्चिन्तितं--महानहोऽयं, ततोऽभिहितमेतैः--मुश्चामस्त्वा यद्येवं न करोषि / शान्तिशिवः प्राह--किमहं भवतां वचनेन स्वगुरोपि भैषजं न करिष्यामि / अहं हि यदि परं तस्यैव वैद्यस्य वचनेन तिष्ठामि, नान्यथा / ततः समाहृतो वैद्यः, निवेदितस्तस्मै वृत्तान्तः ततो मुखमध्ये हसताऽभिहितं वैद्यन--भट्टारक ! न बधिरोऽसौ मदीयो दारकः, किं तर्हि, पाठितो मया क्लेशेन वैद्यकशास्त्राणि स तु रमणशीलतया मम रटतोऽपि तदर्थ न शृणोति ततो मया रोपात्ताडितः, तन्नेदमौषधम् / किं च--प्रगुणीभूतः खल्वयं साम्प्रतं तव प्रभावादनेनैव भैषजेन, तस्मादतः परं न कर्तव्यं मदीयवचनेन त्वयाऽस्येटमौषधमिति / शान्तिशिवेनाभिहितं-एवं भवत. भटारकैहि प्रगुणैर्मम प्रयोजनं, ते च यदि प्रगुणास्ततः किमौषधेन ? ततो मुक्तः शान्तिशिवः। तदेषा
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy