SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ यतस्त्वमेतावदपि न जानीषे, यतोऽस्य देवस्य रागकेसरिणो बालाबलादीनामपि सुप्रतीतोऽनेकाद्भुतका भुवनत्रयप्रकटनाभिधानो महामोहो जनकः / तथाहि-महामोहो जगत्सर्व, भ्रामयत्येष लीलया / शक्रादयो जगन्नाथा, यस्य किङ्करतां गताः // 1 // अन्येषां लङ्घयन्तीह, शौर्यावष्टम्भतो नराः / आज्ञां न तु जगत्यत्र, महामोहस्य केचन // 2 // वेदान्तवादिसिद्धान्ते, परमात्मा यथा किल / चराचरस्य जगतो, व्यापकत्वेन गीयते // 3 // महामोहस्तथैवात्र, स्ववीर्येण जगत्त्रये / द्वेषाद्यशेषलोकानां, व्यापकः समुदाहृतः // 4 // तत एव प्रवर्तन्ते, यान्ति तत्र पुनर्लयम् / सर्वे जीवाः परे पुंसि, यथा वेदान्तवादिनाम् // 5 // महामोहात्प्रवर्त्तन्ते, यथा सर्वे मदादयः / लीयन्तेऽपि च तत्रैव, परमात्मा स वर्तते // 6 // अन्यच्च-यद् ज्ञातपरमार्थोऽपि, बुध्वा सन्तोषजं सुखं / इन्द्रियैर्बाध्यते जन्तुर्महामोहोऽत्र कारणम् // 7 // अधीत्य सर्वशास्त्राणि, नराः पण्डितमानिनः / विषयेषु रताः सोऽयं, महामोहो विजृम्भते // 8 // जैनेन्द्रमततत्त्वज्ञाः, कषायवशवर्तिनः। जायन्ते यनरा लोके, तन्महामोहशासनम् // 9 // अवाप्य मानुषं जन्म, लब्ध्वा जैनं च शासनम् / यत्तिष्ठन्ति गृहासक्ता, महामोहोऽत्र कारणम् // 10 // विश्रब्धं निजभर्तारं, परित्यज्य कुलस्त्रियः / परेषु यत्प्रवर्त्तन्ते, महामोहस्य तत्फलम् 11 // विलय च महामोहः, स्ववी येण निराकुलः / कांश्चिद्विडम्बयत्युच्चैयतिभावस्थितानपि // 12 // मनुष्यलोके पाताले, तथा देवालयेष्वपि / विलसत्येष महामोहो, गन्धहस्ती यदृच्छ्या५ // 13 // सर्बथा मित्रभावेन, गाढं विश्रब्धचेतसाम् / कुर्वन्ति वश्चनं६ यच्च, महामोहोऽत्र कारणम् // 14 // . विलय कुलमर्यादां, पारदार्येऽपि यन्नराः / वर्त्तन्ते विलसत्येष, महामोहमहानृपः // 15 // यत एव समुत्पन्ना,८ जाताश्च गुणभाजनम् / प्रतिकूला गुरोस्तस्य, वशे येऽस्य नराधमाः॥१६॥ अनार्याणि तथाऽन्यानि, यानि कार्याणि कर्हिचित्र० / चौर्यादीनि विलासेन, तेषामेष प्रवर्तकः॥१७॥ इत्थं प्रभूतवृत्तान्तः, परिपाल्य जगत्त्रयम् / वृद्धोऽहमधुना युक्तं, किं ममेति विचिन्त्य च // 18 // पार्श्वस्थितोपि शक्नोमि, वीर्येण परिरक्षितुम् / जगत्तेन स्वपुत्राय, राज्यं यच्छामि साम्प्रतम् // 19 // युग्मम् / रागकेसरिणे दत्त्वा, ततो राज्यं विचक्षणः। महामोहोऽधुना सोऽयं, शेते निश्चिन्ततां गतः // 20 // तथापीदं जगत्सवै, प्रभावेन महात्मनः / तस्यैव वर्त्तते नूनं, कोऽन्यः स्यादस्य पालकः ? // 21 // तदेषोऽद्भुतकर्त्तव्यः, प्रसिद्धोऽपि जगत्त्रये / महामोहनरेन्द्रस्ते, कथं प्रष्टव्यतां गतः ? // 22 // ततो मयाऽभिहितं-भद्र ! न कर्त्तव्योऽत्र भवता कोपः, पथिकः खल्वहं, श्रुतश्च मयापि महामोहः पूर्व सामान्येन न पुनर्विशेषतो रागकेसरिजनकतया तदधुनाऽपनीतं ममाज्ञानं भद्रेण, तदुत्तरवृत्तान्तमप्याख्यातुमर्हति भद्रः। विपाकेनाभिहितं-ततो गतो देवः शीघ्रं जनकपादमूलं, दृष्टोऽनेन तमःसंज्ञकेन लम्बमानेन भ्रूयुगलेन अविद्याभिधानया प्रकम्पमानया गात्रयष्टया जराजीर्णकायस्तृष्णाभिधानायां वेदिकायां विपर्यासनाम्नि विष्टरे महत्युपविष्टो महामोहः। ततः क्षितितलविन्यस्तहस्तमस्तकेन कृतं देवेन पादपतनं, अभिनन्दितो महामोहेन, निषीदतश्च भूतले देवस्य दापितं महामोहेनासनं, उपविष्टस्तत्र जनकसंभ्रमवचनेन देवः, पृष्टा शरीरकुशलवार्ता, निवेदितश्च प्रस्तुतव्यतिकरः / 4 (आक्रम्य) तु प्र० 5 यथेच्छया प्र० 6 वचन-अमुत्राहितकृदपि. प्र० 7 गुरोः. 8 आत्तदीमाः 9 श्रुताध्ययनादिना. 10 कानिचित् प्र. महामोहा सनं
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy