SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ तथा भुजपरिसोरःपरिसपेषु वर्तमानेनगोधाहिनकुलादीनां, रूपं धारयता चिरम् / अन्योऽन्यभक्षणाद् दुःखं, प्राप्त क्रूरतया मया॥ 24 // तथा--काकोलूकादिरूपाणां, पक्षिणांमध्यचारिणाम् ।संख्यातीतानि दुःखानि, सोढानि सुचिरं मया।२५। असंख्यजनसङ्कीर्णे, तदेवं तत्र पत्तने / जलस्थलनभचारी, संजातोऽहं कुले कुले // 26 // अन्यच्च- तस्मिन् पश्चाक्षपशुसंस्थाने नगरेसप्ताष्टवारा रूपाणि, नैरन्तर्येण कारितः। नीतस्ततोऽन्यस्थानेषु, तत्रानीतः पुनस्तया // 27 // एवं च स्थिते-शेषेषु सर्वस्थानेषु, गत्वाऽन्तराऽन्तरा।मया तत्र पुरेऽनन्ताः, कृता रूपविडम्बनाः।२८। कालतस्तु-स्थितश्च नैरन्तर्येण, परं पल्योपमत्रयम् / अहं तत्र पुरे किश्चित्साधिकं पूर्वकोटिभिः // 29 // असंज्ञिसंज्ञिरूपेण, पर्याप्तेतरभेदतः / तदेवं नगरे तत्र, नानाकारैर्विडम्बितः // 30 // अन्यदा कुरङ्गरूपः संपादितोऽहं भवितव्यतया, स्थितो यूथमध्ये तरलिततारं भयेन निरीक्षमाणो दशापि दिशः, उत्प्लवमानस्तरुशिखराणीतश्चेतश्च पर्यटामि, यावदेकेन लुब्धककुमारकेण कलध्वनिना प्रारब्धं गीतं, ततस्तेनाक्षिप्त मृगयूथं, परित्यक्तमुत्प्लवनं, निरुद्धा चेष्टा, निश्चलीकृतानि लोचनानि, निवृत्तः शेषेन्द्रियव्यापारः, संजातः कर्णेन्द्रियमात्रनिमग्नोऽन्तरात्मा. ततो निष्पन्दमन्दीभतं त तत्तादृशं हरिणयथमवलोक्याभ्यर्णीभूतो व्याधः, प्रगुणीकृतं कोदण्डं, सन्धितस्तत्र शिलीमखः, बद्धमालीढं स्थानकं, ईषदाकुञ्चिता कन्धरा, समाकृष्टो बाणः कर्णान्तं यावत्, ततो मुक्तेन तेनाराभागे वर्तमानोऽहं निर्भिद्य पातितो भूतले / अत्रान्तरे जीर्णा मे पूर्वदत्ता गुटिका, ततो जीर्णायां तस्यां हरिणभवनिबन्धनभूतायामेकभववेद्यायां गुटिकायां दत्ता ममान्या गुटिका भवितव्यतया / संपन्नस्तन्माहात्म्येनाहं करिवररूपः, वर्द्धितः कालक्रमेण, संजातो यूथाधिपतिः / ततः स्वभावसुन्दरेषु नलवनेषु अभीष्टतमेषु सल्लकीकिसलयेषु अत्यन्तकमनीयेषु वनविभागेषु परिकरितः करेणुकावृन्देन चित्तानन्दसन्दोहसागरमवगाहमानो यथेष्टचेष्टया विचरामि, यावदेकदाऽकाण्ड एव संत्रस्तं तत्करियूथं, नश्यन्ति श्वापदानि, श्रूयते वेणुस्फोटरवः, प्रसर्पितं धूमवितानं, ततः किमेतदिति निरीक्षितो मया पश्चाद्भूभागः ज्वालामालाकुलो दवानलः, ततः प्रादुर्भूतं मे मरणभयं, परित्यक्तं पौरुषं, अङ्गीकृतं दैन्यं, समाश्रिता आत्मम्भरिता, व्यपगतोऽहङ्कारः, परित्यक्तं यूथं, पलायितो गृहीत्वकां दिशं, गतः स्तोकं भूभाग, तत्र चासीच्चिरन्तनग्रामपशुसंबन्धी विशालः शुष्कोऽन्धः कूपः, स च तटवर्तितृणव्यवहिततया भयाकुलतया च न लक्षितो मया धावता वेगेन, ततः प्रविष्टौ मम तत्राग्रपादौ, तन्निरालम्बनतया पर्यस्तः पश्चाद्भागः, ततः पतितोऽहमुत्तानशरीरस्तत्रान्धकूपे, संचूर्णितो गात्रभारेण, मूर्छितः क्षणमात्रं, लब्धा कथश्चिञ्चेतना, यावन्न चालयितुं शक्नोमि शरीरं, प्रादुर्भूता च सर्वाङ्गीणा तीव्रवेदना, ततः संजातो मे पश्चात्तापः / चिन्तितं च मया-यथेदृशमेव बुध्य(युज्य)ते मादृशानां, ये प्रतिपन्नभृत्यभावं चिरकालपरिचितमुपकारकमापनिमममनुरक्तमात्मवर्ग परित्यज्य कृतघ्नतया कुक्षिम्भरितामुररीकुर्वन्तः पलायन्ते / अहो मे निर्लज्जता, मय्यपि किल यूथाधिपतिशब्दो रूढः, तत्किमनेन ? अधुना स्वचेष्टितानुरूपमेवेदं मम संपन्न, अतो न मया मनसि खेदो विधेयः / ततोऽनया भावनया प्रतिपन्नं मया मनाङ् माध्यस्थ्य, तितिक्षिता भवन्ती तीव्रापि वेदना, स्थितस्तदवस्थः सप्तरात्रं यावत् / अत्रान्तरे तुष्टा ममोपरि भवितव्यता, ततस्तयाऽभिहितम्-साध्वार्यपुत्र ! साधु शोभनस्तेऽ ध्यवसायः, तितिाक्षतं भवता परमं दुःखं, तुष्टाऽहमिदानीं भवतोऽनेन चेष्टितेन, नयामि भवन्तं
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy