SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ واو wit -==-सणे कारकस्वरूपसदावे पुनरपि कार्यकरणप्रसं गात् / कार्य निष्पन्न तहिषयव्यापाराभावादना सामग्री न निष्पादित निष्पादयेदिति चेत् ।न। ... सामग्री सम्भषासम्भवयोरपि सद्यःकियाकारित्वस्प संभवे जनकत्वमवार्य मिति प्रागव प्रतिपायनात। कार्यस्य हि निष्पादितत्त्वा पुनः कर्तुमाक्यत्वमेव कारणमसमर्थमावस्यति / तद्यमणिके माकमि कार्यकारित्वाभावो न सिद्धः न च क्रमाक्रमाभ्यामन पर प्रकारसम्भवो ये ताभ्यामव्याप्तौ सन्दिधव्यतिरेको हेत: स्यात् / प्रकारान्तरशंकाया तस्यापि दृश्यादृश्यत्वप्रकारट्यदूधणेऽपि स्वपसोप्य नास्वासप्रसंगात् / तस्मादन्योन्यव्यवच्छे रस्थितयो. नपिर प्रकार: सम्भवति / स्वरूपाविष्टस्य वस्तनोऽवस्तुनो वाऽन्यत्वात्य प्रकारान्तरस्यापित क्रमस्वरूपाप्रविष्यत्वात् / तथातीन्द्रियस्य सह"कारियोऽदृश्यत्वेऽध्ययोगव्यवच्छेहन व्यसहकारि सहितस्य दृश्यस्यैव सत्त्वस्य दृश्यक्रमाक्रमाभ्यां - - -
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy