SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Vice P.38. त्र -मेतत् तच्च प्रागपि सम्भवे सचदेव कार्यान्त्पत्तिमा न वा क याचिपीति विरोधमसमाधाय “तत एव कायोत्पत्तिरिति साध्यानु बादमात्र प्रवृत्तः कृपामह ति। नच प्रत्यभिज्ञानादेवैकत्वसिद्धिः / तयोरु प्रस्य लून पुनर्जातका कुशकदलीस्तम्बायौ 68] निलनात् / विस्तरेण, च प्रत्यभिज्ञादूषणम स्माभिः स्थिरसिसिदूषणे प्रतिपादितमिति तत एवावधायम्। . --- a ननु कार्यमेव सहकारिणभपेक्षते, न तु कायोत्पहेतुः / यस्मात् विविध सामर्थ्य निजमागन्तुकं च सहकार्यन्तरम। ततोऽक्षणिकस्यापि कमवत्सहकार नानात्वादपि क्रमवर कार्यनानात्वमिति चेत्, भवतु तावन्निजागन्तुकभेदेने सास द्विविधन सामयम् तथापि तत् प्रातिस्विके वस्तस्वलक्षणं सद्य: कियाधर्मकमवश्यमभ्युपगन्तव्यम् / तद्यदि प्रागपि, प्रागपि कार्य प्रसंगः। अथ पश्चादेव,न तदा स्थिरो ne wit
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy