SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ क्षणभङ्गासा / ===जननेल च्याप्ततअजनयंञ्चाक्ताशक्तत्वविरुधर्मा ध्यासाद भिन्न एन / नन भवन प्रसंगविपर्यय बला देक कार्य प्रति शताशक्तत्वलक्षणविरुधर्माध्यास:। [43] तियापि न ततो, भेदः सिध्यति / तपाहि बीजमंकुरा दिक कुर्वद् यदि येनैव स्वभावेन अंकुरं करोति तैना मित्यादिकं तदा वित्यादीनामपि अंकुरस्वाभाध्यापत्तिः। नाना स्वभावत्वेन तु कारकत्व स्वभावानामन्योन्याभावाव्यभिचारित्वादेकत्र भावाभावी परस्परविरुदौ स्यातामित्येकमपि बीज भिद्येत / एवं प्रदीपो - ऽपि तेलनियवर्ति दाहादिकं तथा पूर्वरूपमपि उत्तररूप रसगाधादिकमनेकैः स्वभावैः परिकरितं करोति / तेषा च स्वभावानामन्योन्याभावाव्यभिचादि राद बिरुद्धानी ... योगे प्रदीपादिकं भिद्येत / न च भियते। तन्न ---- विरुद्धधर्माध्यासो भेदकः तथा बीजस्य अंक प्रति कारकत्वं गद भारिक प्रति अकारकत्वमिति कार - कत्वा कारकत्वे अपि विरुद्धौ धौ / न च तयोगेऽपि बीजभेदः / तदेवमेकन बीजे शक्ता तत्वादिः विरुद्धधर्माध्यासो न घरादेमै दक इति) ----
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy