SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ (दमा lith. P. 68 जूतमिति अङ्का के जिवायती मध्यम् तदावापि न भावयेदभावेऽभाविता कुतः। तदभावप्रयुक्तोऽस्य सोऽभाव इति तन कुनः / / तस्माद् यथैव तदावे नियमेन न भवति / तथैव तदावे नियमेन भवेदेवा अभ वच्च न तत्कारणतामात्मनः क्षमते। यच्चोक्तम्- प्रथमकाComhary, यत्पिादन काले हि उत्तरकायोत्पादनस्वभावः / अत: ""58 प्रधमकाल एव अशेषाणि कायोणि कुर्यात इनि / तिदि माता मे बन्ध्या इत्यादिवत् स्ववचनविरोधादयुक्तम् , यो हि उत्तरकारीजननस्वभावः स कधमादौ कार्य-कुर्यात् / न तह तत्कार्यकरणस्वभावः, न हि नीलोत्पादनस्वभाव: पीतादिकमपि. करोतीति। --------------- अनोच्यते- स्थिरस्वभावत्वे हि भावस्थ उत्तरकालमेवेदं कार्य न पूर्वकालमिति कुत------ एतत् / सदभावाच्च कारणमपि तर कार्य करण. स्वभाव मित्यपि कुतः 1 किं कुर्मः 1 उत्तर काल मेन तस्य जन्मेति चेत, अस्तु स्थिरत्वे तरनुपपद्यतन
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy