SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 916 तस्य / ===== मात्रायासिद्धिन्दोलन चतूच्यते प्रत्यायमसम्मसिद्ध स्वभावतया सामान्यस्य असिद्ध [वार्य हेरिति / तदयुक्त स्वरूपेणाप्रतिभासनात् / इयमेव हि प्रत्यक्ष स्य प्रत्यमत्वम् यत् स्वरूपस्य स्वबुद्धौ समर्पणाम। पुनर्मूल्यादानकयि सामान्य स्वरूपं च ना यति प्रत्यक्षतां च स्वीकर्तुमिच्छति / तयाहि. न वयं परस्परा सकी शाबलेयादिव्यक्तिभेद प्रतिभा सन वेलायत तहिलरमपरमगतम ध्यामहे / कण्ठानलमिव भूतेषाबलेयसामान्यबरसिदः) तत् कथमटकल्पनया आत्मानमात्मना विप्रलभेमहि / [10) इतिनासि हो हेत्। नाप्यनकान्तिकता शाविषय -मतिपतति, विपक्षवृत्त्यदर्शनात असपने सभ्भवानुपलम्भात साधारणानकान्तिकता मा भूत ) सन्दि-4विपक्षव्यावृत्तिकता तु प्रतिबन्धादर्शनादनिवारितप्रसौव। तदेवन्न समालोचित तर्क कळशधियामभिधानम्। विपर्यये बाधक प्रमाणसामयिपसारित सद्भावत्वात तदाशंकायाा तथा घसत्त्वे साध्ये सत्त्वं विपक्षः।
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy