SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ जनयन न-विरुध्यत इति तदपि न प्रकृतानुस्यम्। तपाहि- भावाभावावेव परस्पर परिहारेण विरुद्धा न बरतनी / वस्तुनोस्त् परस्परामावाव्यभिचारण --- 1 -विरोधः / तेन यव वस्तु वस्त्वन्तर पच्युतिमा तदेव तेन विरुद्धम् न चैककानिर्वर्तनशक्तिः -----कायान्तर न्यभावाव्यभिचारिणी / अनुपलभ्भो हि वस्तुना वस्त्वन्तरामावाव्यभिचारं साधयति एकका निवर्तन शक्तिमति च रुपे गृह्यमाणे कायान्तर निर्वलिनशक्तिरपि परिच्छि यत इति कय तदभावःाएक-- देशसम्बद्धं तु रूपं देशान्तररांसगिरूपपरिहारेण उपलभ्यभानं तदाभावाव्यभिचार तेन विरुद्धम् / यथा अत्यन्तसदृशीर्वस्त्नो युगपपलभ्यमानयो: सत्यपि चाकारभेद दूरादनुपलयमाणभेट्यो देशभेदमान निमित्तकं प्रत्यासितं विरोधमानित्य भेदोऽवस्थाप्यते / यस्त्वाह- यधैक चर्विज्ञान भिन्नेषु चक्षुरादिषु वर्तते तदधीनोत्यापतया - [12] तथान्योऽपि भिन्नानिवृत्तिन भेत्स्यत, इति / amanapanArialsuINUE Novewaristmasway anakbcampermitHAN -----------------
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy