SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अब य बि निराकरण =======भावोजलस्थति +यपिमन्युपगतवजलाभावसिहिक तथापि तयर्थिनः तदवशंकया प्रवृत्तिः स्यात् युगप.दिका संयोगस्य भावाभावी दृश्यते / तेनैवं कल्पयामः न स्वेच्छया। ननु किमभावो भावप्रतिषेधात्मकः प्रतीयते अन्यथा वा। तत्र भावनिवृत्तिरूपेऽभावे ----सिद्ध कर भावोपलब्धिर्न भान्ता स्यात् / भावाप्रतिजे धात्मकच नाभावा नाममात्रं तु स्यात् न चनाममानार्थस्य तथा भावः / रुपरसमोस्तु न परस्पानिवृत्ती रंपमिति क तबाहरणमिह शोभेत न च रूपरस१ि०) योरकत्र समवायोऽस्माभिरनुमन्यते शब्दोऽप्येवमेव भव्याप्यवृत्तिरसिद्धः, स कथं प्रकृतसंशयनिवृत्तये कल्यतेति अलं बझापितया। . / अथवा स्थूलोऽर्थः तदतद्देशः प्रतीयते तद्देशयो. श्च परस्परामावयिभिचारनिमित्तोऽस्ति विरोध: (अता विरुद्धधर्म संसर्गः स्थूलस्य / स्यादेतत् कथं तरतद्देशयोः परस्परभावाव्यभिचारः स उच्यते- इहचावकस्मिन देवो परिच्छिद्यमाने जादूष्यप्रच्युति -
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy