________________ अपोहरिद रस्य ) अमाध्यवसायमतदूषपरावृत्ती बायोपडिभिनता, वयान प्रतिभास विकारश्य / तत्र बाहोऽयोऽध्यवसायादेव शब्दवाच्यो व्यवस्थाप्यते | न स्वलक्षणपरिस्फूर्त्या प्रत्यअवद् देशकालावस्था नियत प्रध्यक्लस्वलक्षणासपुर -- पात। यच्छास्त्रम् / / "शब्देनाऽध्यापृता स्य बुद्धावप्रतिभासनात् / अर्थस्य दृष्टाविति, --- / इन्द्रियाब्दस्वभावोपायभेदात् एकस्य प्रतिमास भेद इति चेती अत्राध्यक्तमनस्य) [7] जातो नामाश्रयोऽन्यान्य: चेतसान्तस्य वस्त्न / एकस्यैव कुतो रूप भिन्नाकारावासि तत् / न हि स्पष्टास्पष्टे हे रूपे परस्परविरुद्ध एकस्य वस्तुनः स्तः, यत एकन्ट्रियबुद्धौ प्रतिभासेतान्येन विकल्प तथासति वस्तुन एव भेदप्राप्ते: ; न हि स्वरूपभेयायपरो बस्तभेदः। न च प्रतिभासदादपरम] स्वरूपभेदः, अन्यथा त्रैलोक्यमेकमेव बस्त् स्यात् / ---- दूरासन्न देशवर्तिनोः पुरुषयोः एकत्र शाखिनि स्पष्ट स्पष्टप्रतिभासभेदेऽपि न शातिभेद इति चेती 3 Balajir अर्थस्य ----------- ..