________________ प्रलो० 333-380 ] वैराग्यरतिः। विमर्शेन ततः प्रोक्तं प्रकर्ष प्रति भद्र ! या / अटवी साधनाधारा दीर्घा शोकेन दर्शिता // 361 / / द्रष्टव्यस्तत्र गत्वैव रागकेसरिमन्त्रिराट् / प्रकर्षः प्राह वचनं प्रमाणं मातुलस्य मे // 362 // ततो मोदानिलोद्वेगौ गतौ स्वस्रीयमातुलौ / भागे च मध्यमे प्राप्तौ महाटव्या महोद्यमौ // 363 / / महामोहनृपं तत्र रागकेसरिणा युतम् / वृतं द्वेषगजेन्द्रेण चतुरङ्गबलोल्बणम् // 364 // आवासितं महानद्याः पुलिने परिणाहिनि / महामण्डपविभ्राजद्वेदिकायां विलासिनम् // 365 // वेष्टितं भटकोटिभिर्महासिंहासनस्थितम् / पश्यतः स्म गतौ नातिदूरं तौ विस्मितेक्षणौ // 366 // पप्रच्छाऽथ प्रकर्षः का मातुलेयं महाटवी ? / केयं महानदी दीर्घा ? किमिदं पुलिनं पृथु ? // 367 / / मण्डपश्च महान् कोऽयमेषा का वरवेदिका ? / सिंहासनं किमेतच्च ? ममेदं कीर्त्तयाऽखिलम् // 368 // महामोहो नरेन्द्रोऽयं स्थिताश्चात्र नृपा इमे / वर्णनीयाः स्वरूपेण कौतुकं महदत्र मे // 369 // विमर्शोऽथ समालोच्य महाटव्यादि निश्चलम् / प्रविश्य ध्यानमाधाय समाधिमिदमभ्यधात् // 370 // प्रकर्ष ! जानीहि महाटवीयमाश्चर्यभूमिर्ननु चित्तवृत्तिः / वरनन्तैरपि पारमस्या न गाहितुं कोऽपि जनः प्रभुः स्यात् // 371 // इयं महानर्थपरम्पराणामुत्पत्तिहेतुश्च शुभावलीनाम् / समानतां वारिनिधेर्बिभर्ति पीयूषमुत्पादयतो विषं च // 372 / विषद्रुमैरत्र परिस्फुटोच्चफलैर्विलुभ्यन्ति जडा हताशाः / छन्नै रिहैव त्रिदशद्रुमैश्च कुर्वन्ति शान्ता मुनयः स्ववृत्तिम् // 373 // द्रुमैर्विजातीयफलैरपीह स्वभावनाधूपविशेषयोगात् / फलं यदन्यत् प्रवितीयतेऽसौ लोकोत्तरः कोऽपि महानुभावः // 374 // इह स्थिता ग्राम-पुरा-ऽऽकरादिभुवोऽन्तरङ्गस्य जनवजस्य / बाह्योऽपि देशः प्रविवक्षितोऽस्या भेदं घटाकाशवदेति नास्य // 375 / / इमां विना चित्रनिजानुभावां बाह्यस्य देशस्य न लक्ष्यते श्रीः / विना हि तेजो दहनस्य रूपं भस्मावशेष प्रतिभाति पुंसाम् // 376 / / शक्त्युज्झितानां दूरतिक्रमत्वान्महाटवीति प्रथितेयमत्र / वैराग्यशुद्धोद्यमशक्तिभाजां पदं मुनीनां पुनरेकमेतत् // 377 // विकल्पमालास्खलितस्य चेयमास्कन्दनस्थानमनन्यतुल्यम् / बलद्वयस्याऽपि पृथग्निवेशा लसन्ति योग्या इह सन्निवेशाः // 378 इमां च विस्तारवती प्रतीहि प्रमत्ततां नाम नदी प्रदीर्घाम् / समुत्थितां द्वेषगजेन्द्र-रागपञ्चास्यसम्राटपुरगारवादेः // 379 / / विगाह्य चेमामटवीं प्रविष्टामनल्पसंकल्पमहाप्रवाहाम् / महारयोत्खातगुणद्रुमौघां पतन्मदावर्तविवर्तगर्ताम् // 380 //