________________ प्रलो० 51-108 / वैराग्यरतिः / राजान्वितः स्थितस्तातस्तन्मध्ये सपरिच्छदः / कलाचार्यस्तथाऽहं च द्वावाहूतौ समागतौ // 40 // इतः पुण्योदयस्याऽभून मदुश्चेष्टितचिन्तया / तेजोमान्धमिति स्फूर्तिर्गता प्रातर्विधोरिव // 81 // प्रस्तुतार्थोऽथ तातेन कलाचार्याय भाषितः / जातो हर्षातिरेको मे जहासाऽन्तः कलागुरुः // 82 // अत्रान्तरे समायातो भूपतिर्नरकेसरी / तदुत्तरं सभामध्ये प्रविष्टा नरसुन्दरी // 83 // लावण्यामृतपूरेण प्लावयन्ती जगन्मनः / स्निग्धसिन्दूरभृत्केशजितसन्ध्यारुणाम्बरा // 84 // द्योतयन्ती दिशां चक्रं दीतेन वदनेन्दुना / कटाक्षैः पूरयन्तीव न्यस्तशस्त्रस्मरेषुधिम् / / 85 / / तरन्ती स्तनकुम्भाभ्यां शृङ्गाररसवारिधिम् / उन्मादयन्ती जघनपुलिनेन स्मरद्विपम् // 86 // चटुलैर्मन्मथोल्लापैर्हसन्ती कोकिलध्वनिम् / अलङ्कारैर्मुनीनामप्याक्षिपन्ती च मानसम् // 87 / / जजम्भे शैलराजोऽथ तां विलोक्य भृशं मम / चिन्तितं परिणेतुं मां विनैनां क इवाऽर्हति // 88 // नरकेसरिराज्ञाऽथोऽभिहिता नरसुन्दरी / प्रश्नयनं कलामार्गे यथेच्छं रिपुदारणम् / / 89 // सा प्राह मे गुरुजनाध्यक्ष प्रश्नो न युज्यते / तदुद्ग्राहयतु व्यक्तमार्यपुत्रोऽखिलाः कलाः // 10 // तत्र गुह्ये मया पृष्टे निर्वाहं च करोत्वसौ / तुष्टाः सर्वे तदाकर्ण्य पिता प्राह ततश्चमाम् // 91 // उग्राहय कलाः पुत्र ! राजपुत्र्या सुमन्त्रितम् / तदा विज्ञानशून्यस्य स्तब्धा मम तु भारती // 92 // महामतिः कलाचार्यस्ततः पित्रा निरीक्षितः / कुमारस्य दशा केयमिति कर्णे च भाषितम् // 93 / / कर्णे तेन शनैः प्रोक्तं देव ! क्षोभोऽयमान्तरः / पिता प्रोचे कुतो न्वेष ? बभाषेऽथ महामतिः // 94 // अर्थाज्ञानादयं क्षोभः कुमारस्य तवाऽजनि / वागायुधा हि वाग्युरे क्षुभ्यन्ति ज्ञानमन्तरा // 95 / / तातः प्राह कुतोऽज्ञानं कुमारस्याऽस्य युज्यते ? / अयं प्राप्तप्रकर्षो हि श्रुतः सर्वकलाविधौ // 96 // ततः प्राह कलाचार्यो दक्षोऽयं कलयोर्द्वयोः / शैलराज-मृषावादकृतयोर्न कलान्तरे // 97 // तातः प्राह कले के ते ! कलाचार्यो जगावथ / एको विनयविध्वंसो द्वितीयं कूटभाषणम् // 98 // ततः सर्वोऽपि वृत्तान्तो भाषितस्तेन मूलतः / राजाऽऽह तत् कथं जाननेनं प्रावीविशः सभाम् ? // 99 // महामतिर्जगौ देव ! न मयेह प्रवेशितः / मद्गृहानिर्गतस्याऽस्य गता द्वादशवत्सरी // 100 // अकस्माद् भवतां देवाऽऽहानादहमिहाऽऽगतः / कुतश्चिदन्यतः स्थानादयमप्यत्र चाऽऽगतः // 101 / / पिता प्राहाऽऽर्य ! यद्येवमपात्रं रिपुदारणः / इयन्तं कालमासीत् तत् कुतोऽस्य श्रेयसां ततिः ? // 102 // महामतिर्जगावस्य सुहृत् पुण्योदयोऽस्ति यः / दत्ता तेनेयती लक्ष्मीः क्षीणोऽथास्यैष दोषतः // 103 // ततो दुष्प्रतिकारं मद्विकारं चिन्तयन् पिता / राहुग्रस्तेन्दुतुल्याऽऽस्यो जातो ज्ञाता जनैः क्षतिः // 104 / / म्लानोऽभूत् परिवारो मे विषण्णा नरसुन्दरी / हसिताः सर्वतः षिगा विस्मितो नरकेसरी // 105 / / ताता-ऽऽचार्यरहोजल्पाद् विकल्पो मम चोत्थितः / जल्पयिष्यत एतौ मां प्रसह्येति करोमि किम् ? // 106 / / कण्ठनाड्यस्ततः स्तब्धा भयलेष्मविकारतः / श्वासोच्छ्वासपथो रुद्धो जाता मृत्यूचिता दशा // 107 // ततः किमेतदित्यङ्गे लग्ना च नरसुन्दरी / आकुलः परिवारोऽभूद् विस्मिता सकला सभा // 108 // 1. केयमित्यस्य च निवेदितम् // 93 //