________________ 10 15 304 नमस्कारव्याख्यानटीका। [प्राकृत राज्य लक्ष्मीः कलत्रं च, पुत्रो मित्रं सुभोगताम् / पूर्णबलः // दण्डीशः सर्ववाहत्वं, स्त्रीपक्षाद् धनं सुखम् / मध्यमः // ___भ्रमणं निष्फला सेवा, स्त्रीपक्षात् सुखमव्ययम् / निन्द्यः॥ पुत्रशोको गृहभ्रंशः, पतिमृत्युर्धनक्षयः / नष्टबलः // कर्माष्टान्त्यारिजो वर्यो, लग्नादन्यत्र मासितः / शुक्रः // अटव्य(वी)देशे भूपथं, मिल्ल-गोपालनाद् यताः। पूर्णबलः // गुदाकोशखरोष्ट्राणां, दुर्गसीमादिवारुणम् / मध्यमः॥ नीचसेवा गृहोद्वेगः, शत्रुचौर-धनक्षयः / निन्द्यबलः // ___ वियोगो विग्रहो व्याधिः, विकारान्मरणाद् भयम् / " नष्टबलः // ____ लग्नात् त्रिषष्ठलाभस्थो निन्द्योऽर्द्धशनिः शुभः। 20 शनिः // जन्मलमं तथा वर्ण प्रतिक्रमेण द्वादशलमानि वर्षाणि यथास्थाने भवन्ति, तथाऽधिपतिः फलम् , अथवा प्रश्नलममादौ मुधाक्रमो हि स्तोकभुक्तिप्रमाणेन अव्यत् (?) / द्वौ ग्रहौ समौ तदा बलहीनोऽपि प्रथमबलसमो यदा तदा मन्दगतिः / प्रथमं चन्द्र-ज्ञ-भार्गव-दिनेश-कुजार्यसौरिः // इति स्थानबलम् // ग्रहाः दिनाच्यां जीव-बुधौ, दक्षिण[स्यां] रवि-भोमौ, पश्चिमायां शनि-राहू, उत्तरायां 25 चन्द्र-सितौ // दिग्बलम् // चेष्टा उदितप्रचलवक्रसमागमः मेषादिराशैः( शिभिः) // बलिष्ठः / रात्रौ बलिष्ठाः चन्द्र-भौमशनयः, बुधः सर्वदा, अन्ये दिवाचेष्टाबलम् / मन्दारसौम्यवाक्पति-सितचन्द्रार्का यथोत्तरं बलिनः // नैसर्गिकबलस्थानं, दिए दिक् चेतश्चिन्तयेत् / देह-मातृ-कलत्राणां, पितुः केन्द्रचतुष्टयैः। फलं भव्यमभव्यं वा, ज्ञेयं बालस्य यत्नतः // 1 // केन्द्र-पणफरापोक्लिमाद् वयसि फलं क्रमात् / प्रथमे मध्यमे वृद्धे, चेजानीहि शुभाशुभम् // 2 //