SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ 664 म्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् अपसर्पणकर्मोपसर्पणकर्म चात्ममनःसंयोगाददृष्टापेक्षात् / कथम् ? यदा जीवनसहकारिणोर्धर्माधर्मयोरुपभोगात् प्र'क्षयोऽन्योन्याभिभवो वा तदा जीवनसहाययोवैकल्ये तत्पूर्वकप्रयत्नवैकल्यात् प्राणनिरोध सत्यन्याभ्यां लब्धवत्तिभ्यां धर्माधर्माभ्यामात्ममनःमयोगस हायाभ्यां मृतशरीराद्विभागका रणमपसर्पणकर्मोत्पद्यते / न्यायकन्दली न्द्रियविषयग्राहकत्वमस्ति / तस्मादिच्छाद्वेषपूर्वकात प्रयत्नान्मनसि क्रिया भतेति गम्यते / 'सुप्तस्य प्रबोधकाले जीवनपूर्वक प्रयत्नापेक्षात् / सुप्तस्य पुरुषस्येन्द्रियान्तरसम्बन्धार्थ प्रबोधकाले मनसि क्रिया जीवनपूर्वक प्रयत्नापेक्षादात्म मनःसंयोगात् / ‘अपसर्पणोपसर्पणकर्म चात्ममनःसंयोगाददृष्टापेक्षादुपजायते / एतदेव कथमित्यादिना प्रश्नपूर्वकं कथयति / "विशिष्टात्ममनःसंयोगो जीवनम्, तस्य स्वकार्यकरणे धर्माधौं सहकारिणौ / यदा तयोरुपभोगात् "प्रक्षयो विनाशोऽन्योन्याभिभवो वा परस्परप्रतिबन्धात् स्वकार्याकरणं वा, ततो जीवनसहाययोः धर्माधर्मयोर्वैकल्येऽभावे सति तत्पूर्वकप्रयत्न"वैकल्याद् जीवनपूर्वकस्य प्रयत्नस्य वैकल्यादभावात् प्राणवायोनिरोधे सति पतिते"तस्मिन शरीरे याभ्यां धर्माधर्माभ्यां देहान्तरे फलं भोजयितव्यं तौ लब्धवृत्तिको भूनावैहिकशरोरोपभोग्यधर्माधर्मप्रतिबद्धत्वाद् देहान्तर"भोग्याभ्यां धर्माधर्माभ्यां कार्य न. कृतम् / यदा त्वैहिकशरीरोपभोग्यौ धर्माधौ प्रक्षीणौ तदा देहान्त रोपभोग्ययोधर्माधर्मयोवृत्तिलाभः / प्रतिबन्धाभा"वो जातः / यदा रूपं जिघृक्षतीत्युत्तरग्रथार्यालोचनया न त्वेतावता मनसि कर्मवत्त्वमवगम्यत इत्यत आह - "न चान्त:करणमन्तरेणेति (कं. 310) / विशिष्टात्ममनःसंयोग इति (क. 310) उपभोजकादृष्टोपग्रह एव वैशिष्ट्यम् / परस्परप्रतिबन्धादिति (कं. 310) अंत्यसुखसंविज्ञानात्प्रमेव किञ्चित्कर्म बलवता कर्मान्तरेण निरुध्यत यथांगः (?) १प्रत्यक्षयो-दे। 2 वैकल्यात-कं. 1, कं. 2 / 3 वृत्तिलब्धधर्माधर्माभ्यां-व्यो. (676) दे। 4 सहकारिभ्यां-व्यो. (676) / 5 सम्पादितेन-व्यो. (676) दे। 6 सुप्तस्येति-कं.१, कं.२। 7 मनसो:-कं. 1, कं. 2 / 8 अपसर्पणेति-कं. 1, कं.२।। 9 एतदपि-कं. 1, कं. 2 / 10 विशिष्टात्मसंयोगो-जे. 2 / 11 क्षयो-जे. 1 / 12 वैकल्यादभाबात्-जे. 1 / 13 अस्मिन्-कं. 1, कं. 2 / 14 भोगाख्यं-जे.१। 15 भावज्जात:-कं. 1, कं.२। 16 करणसम्बन्धमन्तरेणेति-कं. 2 /
SR No.004336
Book TitleNyayakandali
Original Sutra AuthorN/A
AuthorJ S Jetly, Vasant G Parikh
PublisherOriental Research Institute Vadodra
Publication Year1991
Total Pages748
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy