SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ 112 वायरलीसंवलितप्रशस्तपादनाष्यम् न्यायकन्दली [228] संस्कारस्त्रिविधो वेगो भावनास्थितस्थापकश्चेति / तत्र वेगो मतिमत्सु पञ्च मेषु निमित्तविशेषापेक्षात् कर्मणो जायते / पञ्चसु द्रव्येषु पृथिव्यप्तेजोवायुमनस्सु कर्म वेगं करोति नान्यत्र, स्वयमभावात् / नोदनाभिघातादिनिमित्तविशेषापेक्षं न केवलम्, मन्दगतौ वेगाभावात् / नियतिदिक्रियाप्रबन्धहेतुः / यद्दिगाभिमुख्येन क्रियया बेगो जन्यते तद्दिगभिमुखतयैव क्रियासन्तानस्य हेतुरित्यर्थः / स्पर्शवद्रव्यसंयोगविशेषविरोधी / विशिष्टेन स्पर्शवद्रव्यसंयोगेनात्यन्तनिबिडावयववृत्तिना वेगो बिनाश्यते, यः स्वयंविशिष्टः / मन्दस्तु वेगः स्पर्शवद्रव्यसंयोगमात्रेण विनश्यति, यथातिदूरं गतस्येषोस्तिमितवायप्रतिबद्धस्य / 'क्वचित्कारणगुणपूर्वप्रक्रमेणोत्पद्यते / बाहुल्येन तावद्वगः कर्मजः, क्वचिद्वेगवदवयवारब्धे जलावयविनि कारणवेगेभ्योऽपि जायते / 1 स्थिति-कं. १,कं.२। 2 स्पर्शवदिति-कं. 1, कं. 2 / 3 क्वचिदिति - कं. 1, कं.२।
SR No.004336
Book TitleNyayakandali
Original Sutra AuthorN/A
AuthorJ S Jetly, Vasant G Parikh
PublisherOriental Research Institute Vadodra
Publication Year1991
Total Pages748
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy