SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् / 443 न्यायकन्दली क्रियाविरहात् / क्षणस्तु 'परमार्थःसन्नर्थक्रियासमर्थत्वात् प्रत्यक्षस्य विषयः, स च विकल्पकालाननुपातीत्युक्तम्, कुतो विषयकता ? अस्तु वा विकल्पप्रत्यक्षयोरनिरूपितरूपः कश्चिदेकः प्रवृत्तिसंवादयोग्यो विषयः, तथापि विकल्पः प्रमाणत्वं नातिवर्तते, धारावाहिकबुद्धिवदर्थपरिच्छेदे पूर्वानपेक्षत्वात्, अध्यवसितप्रापणयोग्यत्वाच्च / प्रमाणत्वे चावस्थिते प्रत्यक्षमेव स्याल्लिङ्गाद्यभावादर्थे न्द्रियान्वयन्यतिरेकानुविधायित्वाच्च / ___ यत्पुनरयमर्थजो भवन्नपि निर्विकल्पकवदिन्द्रियापातमात्रेण न भवति, तदिन्द्रियार्थसहकारिणो वाचकशब्दस्मरणस्याभावात् / स्मृत्यनन्तरभावी विकल्पः स्मृतिज एव नेन्द्रियार्थजः, तयोः स्मृत्या व्यवहितत्वादिति चेत् ? किं भोः सहकारी भावस्य स्वरूपशक्ति तिरोधत्ते ? क्षित्युदकतिरोहितस्य बीजस्याङ्करजननं प्रति का वार्ता ? शब्दस्मरणेनेन्द्रियार्थयोः क उपकारो येनेदं तयोः सहकारि भवतीति चेत् ? यथा [टि०] भिन्नविषयत्वेन गृहीतग्राहितां विकल्पस्य निराचष्टे न हि क्षणस्य इति :-क्षणसम्बन्धिनी 'याऽन्यब्यावृत्तिः सा तावत्प्रत्यक्षेण न गृह्यते इति सम्बन्धः / धारावाहिकस्य इति धारावाहिकज्ञानानि विषये एकस्मिन्नेव सातत्येन प्रवर्तन्ते, प्रमाणं च बौद्धरभ्युपगम्यते इति / पुनबौद्धमाशङ्कते स्मृत्यनन्तरभावी इति :- विकल्प इन्द्रियार्थजो न भवति, स्मृत्यनन्तरं जायमानत्वाद् लैङ्गिक ज्ञानवदिति प्रमाणम् / नन्वत्र इन्द्रियार्थनरपेक्ष्येण स्मृत्यनन्तरभावित्वम्, इन्द्रियार्थसापेक्षत्वेन वा ? आवे ताबदसिद्धिः, इन्द्रियार्थम्यतिरेकेण साक्षाद् विकल्पस्यानुत्पत्तेः / द्वितीये प्राह कि भोः इत्यादि / शक्तितिरोधानाभ्युपगमे दूषणमाह क्षित्युदकेति / .. [पं०] योऽस जनकोऽर्थः स एव हि प्रत्यक्षग्राह्यः / 'एकवस्तुनश्चेति (कं. 191.8) एकमभावरूपत्वादवस्तु, द्वितीय.मारोपितत्वात् / अनिरूपितरूप इति (कं. 191.10) विचारासह इति तात्पर्यम् / कश्चिदेक इति (कं. 191.10) अपोहः / मध्यवसितप्रापणयोग्यत्वाच्चेति (कं. 191.12) अध्यवसितार्थप्रापणयोग्यं हि प्रमाणम् / .. तदिनियासहकारिणो वाचकशब्दस्मरणस्याभावादिति (कं. 191.14) इन्द्रियार्थसन्निकर्षस्य हि सङ्केतसहकृतस्यैव विकल्पजनकत्वम् / परवाक्यं स्मृत्यनन्तरेत्यादि (कं. 191.16) / सूरिवाक्यं कि भोः (कं. 191.17) इत्यादि / सहकारीति कं. 191.17) वाचकस्मरणरूपोऽग्राह्यः / भावस्येति (कं. 191.17) अत्र इन्द्रियार्थ [कु०] विषयीकुर्वन्ननुवादकतया न प्रमाणमित्यर्थः / अपोहविषयेऽपि कि विकल्पो लिङ्गजवत परम्परयाऽर्थप्रापकत्वात्] प्रमाणं भविष्यतीत्यत आह लिङ्गजस्त्विति (कं. 191.5) / अनुवृत्त [त्ति] सिद्धये अन्यध्यावृत्तिः कल्प्यते सा च न क्षमा[णा]मिका तत्कुतो गृहीतग्रहीतृत्वं विकल्पस्येत्यभिप्रायेण दूषयति तदपीति (कं. 191.6) / अप्रामाण्ये साध्ये गृहीतग्राहित्वस्य हेतोय॑भिचारित्वं दर्शयितुं प्रत्यक्षविकल्पयोरेकविषयत्वमङ्ग कृत्याह अस्तु 'चेति (कं. 191.10) / नन् यद्ययं विकल्पोऽर्थेन्द्रियसन्निकर्षजः स्यात्तदनन्तरमेवोत्पद्येत निर्विकल्पकवदित्यत आह यत्पुनरिति (कं. 191.13) / .1 परमाथसन् - कं. 1; कं. 2; जे. 1; जे. 3 / 2 कालाननुपपपाती-जे. 1 / 3 याऽन्यथावृत्तिः - अ, ब / ' 4 ज्ञानकदिति-अ, ब / 5 अवस्तुनश्र-के, ब / 6 वेति - कं।
SR No.004336
Book TitleNyayakandali
Original Sutra AuthorN/A
AuthorJ S Jetly, Vasant G Parikh
PublisherOriental Research Institute Vadodra
Publication Year1991
Total Pages748
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy