SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ 18 न्यायकन्दलीसवलितप्रशस्तपादमाष्यम् प्रशस्तपादभाष्यम् [149] एवं तीतरविभागानुत्पतिप्रसङ्गः, कारणविभागाभावात् / ततः प्रदेशान्तरसंयोगवति संयोगाभाव इत्यतो विरोधि गुणासम्भवात्, कर्मणः 'कालान्तरावस्थायित्वं नित्यद्रव्यसमवेतस्य च नित्यत्वमिति दोषः / न्यायकन्दली तदेव तन्त्वन्तरेऽपि कर्म, विभागाच्चांशोस्तन्त्वारम्भकसंयोगविमाशो यदा, तवा तन्तुकर्मणा तन्त्वन्तराद्विभागः क्रियत इत्येकः कालः। ततो यस्मिन् काले विभागात् तन्त्वोः संयोगविनाशः, तस्मिन्नेव कालेंडरवोः संयोगविनाशात् तदारब्धस्य तन्तोविनाशः, तस्मिस्तन्तौ विनष्टे सदाश्रितस्य तन्त्वन्तरविभागस्य विनाशः, 'तत्राऽश्रयविनाशः कारणमन्यस्य विनाशहेतोरभावात् / . . [149] अत्र पुनः प्रत्यवतिष्ठते-'एवं तीति / द्वितन्तुकविनाशसमकालमेव तन्तुविभागस्य 'विनाशे उत्तरो विभागः सक्रियस्य तन्तोराकाशाविदेशेन समं विभागज विभागो नोत्पद्यते, कारणस्य सन्त्वोविभागस्याभावात् / यद्युसरो विभागो न संवृत्तः ततः किं तत्राह-तत इति / तत उत्तरविभागानुत्पावात् प्राक्तनस्य तन्त्वाकाशसंयोगस्य प्रतिबन्धक स्यानिवृत्तेः re] तरप्रवेशावच्छिन्नेनैव वक्षेण सह संयोगः क्रियते / ततस्तेन संयोगेन मलावच्छिन्नविभागो नाश्यते / यदि त "दूरतरप्रदेशावच्छिन्नन वृक्षेण "संयोगः क्रियते तदाकाशेनैव प्रथमं संयोगाबाकाशसंयोगेनैव विभागो नाशितः स्यान्न [पं०] तत्संयोगविनाशादिति (कं. 161.24) अंश्योः संयोगविनाशादित्यपि पाठान्तरम् / तदारपस्येति (कं. 161.25) मंचारग्धस्य / तन्तोरिति (कं. 161.25) एकतरस्य तन्तोः / सन्स्वन्तरविभागस्य विनाश इति (कं. 161.25) द्विको हि विभागः अत एक [त] रस्य तन्तोनिर्मूलनाशे द्वितीयतन्तौ तिष्ठत्यपि न विभागसम्भवः निराधारत्वादित्यर्थः / [149] उत्तरो विभाग इति (कं. 162.3) व्याख्येयं पदम्, सक्रियत्य तन्तोराकाशाविवेशन समं विभाग[ज]विभाग (क. 162.3) इति व्याख्यानपदम् / आश्रयविनाश इति (कं. 162.8) उद्धृतकतन्तुलक्षणाश्रय"विनाशः / नित्यान्यसमवेतस्य च नित्वत्वमिति (क. 162.8) परमाणुलक्षणनित्यद्रव्यसमवेतस्य च कर्मणो नित्यतां प्राप्नोतीत्यर्थः / [po] "अज्ञस्येति (कं. 161.19) आश्रयविनाशस्य गुणविनाशकविप्रतिपत्त्यभावात् प्रक्रियामात्रे प्रश्न इत्यर्थः / अन्यस्येति (कं. 162.1) यदा विभागजो विभागो न जातः तदा न तम्तोः कार्यावरुवाकाशाविदेशसंयोगनाशः / नपतमन्तरेणोत्तरसंयोगनाशः / न च तमन्तरेणोत्तरसंयोग इत्यभिप्राय।। / ततश्च प्रदेशान्तरसंयोगभावादित्यतः-जे., संयोगभाव इत्यतः दे। 2 गुणसम्भवात् - दे। 3 कर्मणधिरकालावस्थायित्वं-कं. 1, कं. 2 / 4 समवेतस्य नित्यत्वम -दे। 5 अंशोः-जे. 2 / 6 तदा.-कं. 1, कं. 2 / 7 नन्वेवं तीति-ने. 1. जे. 2, जे. 3 / 8 विनाशः - कं. 1, कं.२। विमागे - कं. 1, कं. 2 / 10 स्यानिवृत्तेः प्रदेशाम्तरेण-कं.१,कं.२। 11 इतर-I, 12 संयोगसंयोगः-म, 13 विभाग:-ब / 14 यज्ञस्य -MSI
SR No.004336
Book TitleNyayakandali
Original Sutra AuthorN/A
AuthorJ S Jetly, Vasant G Parikh
PublisherOriental Research Institute Vadodra
Publication Year1991
Total Pages748
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy