________________ // अहम् // षट्कर्मग्रन्थान्तर्गतविषयतुल्यतानिर्देशकानां दिगम्बरीयशास्त्र मध्यवर्तिनां स्थलानां निर्देशः। प्रथमः कर्मग्रन्थः गाथा. 2. पयइठिइरसपएसा तं चउहा...... . पयडिट्ठिदिअणुभागप्पदेसंबंधो य चदुविहो होइ / __ मूलाचार पर्या० गा० 184. कर्मकाण्ड गा० 89. 2. मूलपगइऽढ उत्तरपगई अडवनसयभेयं // . तं पुण अट्ठविहं वा अडदालसयं असंखलोगं वा। कर्मकाण्ड गा० 7. 3. इह नाणदंसणावरणवेयमोहाउनामगोयाणि / विग्धं च पणनवदुअट्ठवीसचउतिसयदुपणविहं / / णाणस्स देसणस्स य आवरणं वेदणीय मोहणीयं / आउगणामा गोदं तहंतरायं च मूलाओ // पंच णव दोणि अट्ठावीसं चदुरो तहेव बादालं / दोणि य पंच य भणिया पयडीओ उसरा चेव // मूलाचार पर्या० गा० 185-86. कर्मकाण्ड गा० 8 तथा 22. 4. मइसुयओहीमणकेवलाणि नाणाणि...... . आभिणिबोहियसुदओहीमणपज्जवकेवलाणं च / आवरणं णाणाणं णादवं सबभेदाणं // मूलाचार पर्या० गा० 187. जीवकाण्ड गा० 300. 4-5. ........................तत्थ मइनाणं / वंजणवग्गहु चउहा मणनयण विणि दियचउका // 4 // अत्युग्गहईहावायधारणा करणमाणसेहिं छहा / इअ अट्ठवीसमेअं......... अभिमुहणियमियबोहणमाभिणियोहियमणिदिइंदियजं / अवग्गहईहावाया धारणगा होति पचेयं //