SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ 324] CHAPTER XIII 196 माणस्यासत्तोऽप्यस्य ख्यायाद्रिक्तातोऽपि तुच्छतोऽप्यसारतोऽपि रोगतोऽपि गण्डतो'ऽपि शल्यतोऽप्यघतोऽप्यनित्यतोऽपि दुःखतोऽपि शून्यतोऽप्यनात्मतोऽप्यस्य ख्यायात्। तत्कस्य हेतोः। किमस्मिन् विज्ञानस्कन्धे सारमस्तीति। यथोपलभ्यते विचार्य माणस्य तथा स्वरूपासम्भवा मायायुवति प्रख्य विज्ञानमिति शक्यमवसातुम् / ततश्च सूक्तमेव तत् . चक्ष : प्रतीत्य रूपञ्च मायावज्जायते मनः / इति / यदि पुनरस्य स्वरूपं स्यात्तदा वरूपतो विद्यते यस्य सद्भावः सा मायेति न युज्यते // न हि लोके स्वभावादशून्या सद्भूता' स्त्री मायेति युज्यते। एवं विज्ञानमपि स्वरूपतो विद्यमानत्वान्मायोपमं न स्यात्। उपदिश्यते च मायोपमं विज्ञानम् / अतो निःस्वभावं विज्ञानम् / यदा च नि:स्वभावं विज्ञानं तदा निःस्वभावविज्ञानसम्प्रयुक्ता संज्ञा निःस्वभावेति स्थितम् // 23 // 324 _CSV: अनाह। आश्चर्यमेतत् / न चेन्द्रियाणां कथमपि विषयग्रहण सम्भाव्यते उत्पद्यते[चचक्ष : प्रतीत्य रूपाणि च विज्ञानमिति। उच्यते / किमेतदेवाचयं त्वया दृष्टम् / इदं किं नाशय यन्त्र निरुद्धाबानिरुवाद बोजादपुरोदयो युज्यते। उत्पद्यते च बीजं प्रतीत्या गुरः। तथा तस्योपचितस्य कर्मणो निरुद्धस्य न क्वचिदवस्थानं सम्भवति।1 12 कल्पशतसहस्रान्तरित मिरोधादपि कर्मणः साक्षा'"दुत्पद्यत एव फलम् / घटादयश्च स्वकारणात् तत्त्वान्यत्वेन विचार्यमाणा न सम्भवन्ति। तथाप्युपादाय प्रज्ञप्त्या मधूदकादीनां" सन्धारणाहरणादिक्रियानिष्पादन योग्या भवन्ति। तदेवम् / 1 See p. 194, note9. 2 In X read nad for nas. 3 Tib. hbras. See MVt (Chinese-Sanskit-Tibetan Vocabulary) 9487. * Tib.-abhavat (med pahi phyir. See p. 194, note 4. 5 In X add ma after na chun. See MV, p. 46. 6 Tib. ad. purvavat. 7 Tib. miston z'in yod par hgyur bahi; HPS bunya sambhuti. Here in Tib. follow four verses quoted from some work the introductory line being uktam hi bhagavata (bcom Idan hdas kyisdeg gsuns so|I). HPS om. them. . Tib. om. tvayadrstam. 10 Tib. anirudhyamanad for aniruddhad (hgag bz'in pahi). 11 For krtasyasambhavati Tib. krtam upacitam karma nirudhyaticiram praptam na kvacid avatisthate (byas sin bsags pani las thgaga nas yun sin tu rin por lon pa la bgah yan gnas pa med modkyill).. 12 Tib. ad. kintu (hon kyan). 18 For kalpa satasahasra- Tib. anekakalpa- (bakal padu mas). 14 Tib. vastutah (dhos su). 15 T'ib. ad. vividham (rnam pa ltar). 10 For na sambhavanti Tib. na bhavanti (yod pa ma yin mod). 17 Tib. degdakadugdhanam (ho ma). 18 Tib. om. -nispadana..
SR No.004332
Book TitleChatushatak Part 02
Original Sutra AuthorN/A
AuthorVidhushekhar Bhattacharya
PublisherVisva Bharti Book Shop
Publication Year1931
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy