________________ 7. 30. 18] द्रोणपर्व [7. 31. 11 3 न तु स्मरन्ति संग्राममपि वृद्धास्तथाविधम् / अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः / दृष्टपूर्व महाराज श्रुतपूर्वमथापि वा // 13 कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष // 28 प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने / दक्षिणेन तु सेनायाः कुरुते कदनं बली। प्रवर्तता बलौघेन महता भारपीडिता // 14 संशप्तकावशेषस्य नारायणबलस्य च // 29 घूर्णतो हि बलौघस्य दिवं स्तब्ध्वेव निस्वनः / इति श्रीमहाभारते द्रोणपर्वणि अजातशत्रोः क्रुद्धस्य पुत्रस्य तव चाभवत् / / 15 त्रिंशोऽध्यायः // 30 // समासाद्य तु पाण्डूनामनीकानि सहस्रशः / 31 द्रोणेन चरता संख्ये प्रभग्नानि शितैः शरैः // 16 संजय उवाच। तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा। प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः / पर्यवारयदासाद्य द्रोणं सेनापतिः स्वयम् // 17 सोऽभिनद्वाह्निकं षष्ट्या कर्णं च दशभिः शरैः॥१ तदद्भुतमभूद्युद्धं द्रोणपाञ्चाल्ययोस्तदा / तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरयस्मयैः / नैव तस्योपमा काचित्संभवेदिति मे मतिः // 18 / जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह // 2 ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम् / / कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः। शरस्फुलिङ्गश्चापार्चिर्दहन्कक्षमिवानलः // 19 | षभिर्दुर्योधनो राजा तत एनमवाकिरत् / / 3 तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान् / भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः / पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत // 20 द्रोणं पश्चाशतेषूणां कर्णं च दशभिः शरैः // 4 नील किं बहुभिर्दग्धैस्तव योधैः शरार्चिषा। दुर्योधनं द्वादशभिद्रौणिं चाष्टाभिराशुगैः / मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशुगैः // 21 आरावं तुमुलं कुर्वन्नभ्यवर्तत तारणे // 5 तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम् / तस्मिन्संत्यजति प्राणान्मृत्युसाधारणीकृते / व्याकोशपद्माभमुखं नीलो विव्याध सायकैः॥ 22 अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत् // 6 तेनातिविद्धः सहसा द्रौणिर्भल्लैः शितैत्रिभिः।। ते ययुर्भीमसेनस्य समीपममितौजसः। धनुर्ध्वजं च छत्रं च द्विषतः स न्यकृन्तत // 23 युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ // 7 सोत्प्लुय स्यन्दनात्तस्मान्नीलश्चर्मवरासिधृक् / ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः / द्रोणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्रिवत् // 24 महेष्वासवरैर्गुप्तं द्रोणानीकं बिभित्सवः // 8 तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम् / समापेतुर्महावीर्या भीमप्रभृतयो रथाः / भल्लेनापाहरौणिः स्मयमान इवानघ // 25 तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः // 9 संपूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः / महाबलानतिरथान्वीरान्समरशोभिनः / प्रांशुरुत्पलगर्भाभो निहतो न्यपतत्क्षितौ // 26 बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान्ययुः // 10 ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला। | सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान्। आचार्यपुत्रेण हते नीले ज्वलिततेजसि // 27 आसीच्छक्त्यसिसंपातो युद्धमासीत्परश्वधैः॥ 11 -1383 -