________________ 3. 36. 13] आरण्यकपर्व [ 3. 37.7 सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति // 13 / राजानो राजपुत्राश्च धृतराष्ट्रमनुव्रताः // 28 .. नकुलः सहदेवश्च वृद्धा माता च वीरसूः। न हि तेऽप्युपशाम्यन्ति निकृतानां निराकृताः। / तवैव प्रियमिच्छन्त आसते जडमूकवत् // 14 अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः॥२९ सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः / तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूञ्जनान् / अहमेकोऽभिसंतप्तो माता च प्रतिविन्ध्यतः // 15 आचक्षीरंश्च नो ज्ञात्वा तन्नः स्यात्सुमहद्भयम् // 30 प्रियमेव तु सर्वेषां यद्भवीम्युत किंचन / अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश। . . सर्वे हि व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः॥१६ परिमाणेन तान्पश्य तावतः परिवत्सरान् // 31 . नेतः पापीयसी काचिदापद्राजन्भविष्यति / अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः। यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते // 17 पूतिकानिव सोमस्य तथेदं क्रियतामिति // 32 शीलदोषाद्धृणाविष्ट आनृशंस्यात्परंतप / अथ वानडुहे राजन्साधवे साधुवाहिने। . क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति // 18 सौहित्यदानादेकस्मादेनसः प्रतिमुच्यते // 33 घृणी ब्राह्मणरूपोऽसि कथं क्षत्रे अजायथाः / / तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया / अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः / / 19 क्षत्रियस्य तु सर्वस्य नान्यो धर्मोऽस्ति संयुगात् // 34 अौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत् / इति श्रीमहाभारते आरण्यकपर्वणि फरान्निकृतिसंयुक्तान्विहितानशमात्मकान् // 20 . षटूत्रिंशोऽध्यायः // 36 // कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् / बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च // 21 वैशंपायन उवाच। तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम् / भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः। छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि // निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः॥१ .अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च। स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम्। . दिवीव पार्थ सूर्येण न शक्या चरितुं त्वया // 23 भीमसेनमिदं वाक्यमपदान्तरमब्रवीत् // 2 बृहच्छाल इवानूपे शाखापुष्पपलाशवान् / . एवमेतन्महाबाहो यथा वदसि भारत / हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति // 24 इदमन्यत्समाधत्स्व वाक्यं मे वाक्यकोविद // . इमौ च सिंहसंकाश भ्रातरौ सहितौ शिशू / महापापानि कर्माणि यानि केवलसाहसात्। . नकुलः सहदेवश्च कथं पार्थ चरिष्यतः // 25 आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत // 4 . पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम् / सुमश्रिते सुविक्रान्ते सुकृते सुविचारिते / विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति // 26 / सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् // 5 मां चापि राजञ्जानन्ति आकुमारमिमाः प्रजाः। स्वं तु केवलचापल्यालदर्पोच्छ्रितः स्वयम् / अज्ञातचर्यां पश्यामि मेरोरिव निगृहनम् // 27 / | आरब्धव्यमिदं कर्म मन्यसे शृणु तत्र मे // 6 तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः। भूरिश्रवाः शलश्चैव जलसंधश्च वीर्यवान् / -437 - 37