SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 107 श्रुत्वा चक्रायुधो भूपस्स महोत्सवमागमत् / ____नत्वा निषण्णः पुरतो मसृणामशृणोद् गिरम् // 409 // बुद्धाः शुद्धाशया श्रुत्वा वाचं वाचंयमाग्रिमाः / केऽप्यभूवन परे श्राद्धाः केऽपि सम्यक्त्वमादधुः // 410 // विहत्य भगवानेवं सम्मेताद्रौ च मासिकम् / प्रपद्यानशनं साधुनवशत्या ययौ शिवम् // 411 / / श्रीधर्मनिवृतेरहत् श्रीशान्तिप्रभुनिर्वृतिः / पादोनपल्यन्यूनेषु सागरेष्वभवत् त्रिषु // 412 // श्रीहेमचन्द्रोदितजैनवाक्याम्भोधेविंशोधेरिव शुद्धबोधे / उद्धृत्य मेघेन भृते सुधायाः कुम्भोपमे पञ्चमपर्व रेजे // 413 // अयमतिशयपूर्णस्तूर्णमापन्निहन्ता जयति जगति नाम स्थापनाद्रव्यभावः / त्रिदशगणनिषेव्यः षोडशः शान्तिनामा समवगमविशेषाद् व्यापकस्सर्वलोके // 414 // इति श्रीलघुत्रिषष्टीये विनयविलासनाम्नि श्रीशान्तिनाथचरिते प्रस्तावः // श्रीः ग्रं. श्लोकाः 1892 ऋषभचरितादारभ्य श्रीशान्तिचरितं यावत् / टिप्पणी-श्रीशान्तिनाथचरित्रान्तर्गतकथाशृंखला 1. मंगलकलशकथा 2. मत्स्योदर 3. अमरदत्तमित्रानन्द 4. जिनपालितजिनरक्षित 5. नरसिंहकथा 6. देवराजवत्सराजकथा 7. तत्राव्यन्तरकथा धनदत्त 8. धनदत्त अमृताम्रपालकथा 9. शुभंकरबटुककथा 10. शत्रुजयनृपकथा 11. गौरीनृपपत्नीकथा 12. ज्ञातकथित वधूचतुष्टयकथा 13. पुण्यसारकथा 14. शुद्धौ रोहाकथा 15. वानरीनिषादकथा 16. प्रियदर्शनकथा 17. द्वितीयवत्सराजकथा 18. गुणधर्मकथा /
SR No.004305
Book TitleLaghu Trishashti Shalaka Purush Charitam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherShrutgyan Prasarak Sabha
Publication Year1993
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy