SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 5 10 पटले, 62-63 श्लो.] मण्डलवर्तनं नाम महोद्देशः बाह्ये बिन्द्वादिभिन्नास्त्रिगुणितरविभिर्वेदिकायां तथैव सर्वेच्छानां समन्तात् स्वकुलदिनगता वर्णभेदैजिनानाम् // 62 // षड्वर्गेत्यादिना / इह चित्तमण्डले पूर्वे वेदिकायां' तोरणस्तम्भे मूले वामे च्छज्झ्न गन्धायाः। सव्ये चछजझत्रा मालायाः। एवं दक्षिणे ड्ढ्ण धूषायाः। टठडढणा दीपायाः। पश्चिमे त्थ्र्धन लास्यायाः। तथदधना हास्यायाः। प्फ्बम अमृतायाः। पफबभमा फलाक्षतायाः। कखगघङ नृत्यायाः पूर्वद्वारतोरणोपरि, कखगघङा वाद्यायाः पश्चिमद्वारतोरणोपरि, स् य ष् श्क गीतायां उत्तरद्वारतोरणोपरि, स-पयषशका कामाया दक्षिणद्वारतोरणोपरि / अथ' चिह्नानि शङ्खमालादर्वीप्रदीप'मकुटहारफलपात्रवस्त्र पटहवज्रपद्मानीति पूर्वभागादौ नियोज्या[नि] इति नियमः। इदानीं षट्त्रिंशदिच्छायां बीजान्युच्यन्ते-बाह्य इत्यादिना / इह बाह्ये वाङ्मण्डले वेदिकायां पूर्वद्वारदक्षिणे वेदिकायां चः छः जः झः अः। दक्षिणे टः ठः डः ढः णः / पश्चिमे तःथः दः धः नः। उत्तरे पः फः बः भः मः। पूर्वद्वार वामे सः पः षःशः कः / उत्तरद्वारपश्चिमे लः वः रः यः हः / दक्षिणद्वारे वेदिकायां कः खः गः घः ङः। पश्चिमद्वारदक्षिणे१क्षः इति वाङ्मण्डले। कायमण्डले एभिरक्षरैरनुस्वारसंयुक्तश्चकारादिवर्णैः प्रतीच्छानां बीजानि चिह्नानि रूपाणि वा लेखनीयानि। ___15 13881 १२गर्भवेदिकायाम अनेकाः पजादेवत्यो धारिण्यः समस्ता लेख्या इति धारणीच्छाबीजन्यासः / एवं सर्वेच्छानां समन्तात् १३स्वकुलदिशिगता वर्णभेदैजिनानां वर्णा वेदितव्याः। पञ्चवर्णरजसेति सर्वत्र नियमः // 62 // [199b] इदानी वाङ्मण्डले चर्चिकादीनां बीजान्युच्यन्तेह्रस्वी दीर्धी हकारी सुरधनदपरे दक्षिणे चचिकादे'वैष्णव्यादेः क्षकारः शिखिहर(रि)पवनेष्वादिभिन्नश्च दैत्ये / ह्याद्याः क्षाद्यष्टसंख्याः कमलदलगताः पूर्वपृष्ठेऽष्टदिक्षु याद्याः षड् ह्रस्वदीर्धाः सुरकमलदले वह्निपर्दो क्रमेण // 63 / / ह्रस्वावित्यादिना। इह वक्ष्यमाणे साधनापटले चचिकाकमलासनं प्रेतम्, तदुपरि कमलमष्टदलम् / तदेव "लिखनीयम् / रजसा रक्तवर्ण कमलमपि। ततो ह्रस्वी दी? 28 1. क. ख. ग. छ. कायांस्तो० / 2. भो. 'मूले' नास्ति। 3. क. ख. छ. पूर्वे / 4. क. ख. छ. 'द्वार' नास्ति / 5. भो. yaiNa ( अथवा ) / 6. ग. च. मुकुट / 7. क. पटल। 8. ग. पूर्व / 9. च. द्वारे / 10. च. भो. द्वारपूर्वे, ग. द्वारपूर्व / 11. ग. च. दक्षिणायां / 12. क. गर्भे / 13. भो. Ran Rig ( स्वविद्या)। .14. ग. लेखनीयं /
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy