SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 10 विमलप्रभायां [अभिषेकइहाग्नेय्यां ह, नैऋत्ये हः, ईशे हं, वायव्ये हा। अथवा कृष्णरक्तशुक्लपीतचामराणि लिखेदिति। ततो विदिक्पत्रे बाह्ये चतुःकोणेषु यथासंख्यम् ईशे कायवज्रम् ॐकारो धर्मशङ्खो वा, नैऋत्यकोणे वाग्वजं आः धर्मगण्डी, शिखिनि चित्तवज्रम् हूँ चिन्तामणिर्वा, पवने रागं ज्ञानवज्र हो कल्पवृक्षो वा लिखनीय इति गर्भकमलन्यासः। इदानीं द्वितीयपुटे न्यास उच्यते। इह द्वितीयपुटे 'अष्टकक्षप्रदेशेषु पूर्वादिषु पूर्वदेवताकमलस्थाने वामे हि, दक्षिणे ही घटद्वयं वा दक्षिणे देवतायाः, पूर्वे ह', पश्चिमे हऋ घटौ वा। पश्चिमदेवताया दक्षिणे ह लु, उत्तरे हल, घटौ वा। उत्तरदेवतायाः पश्चिमे हु, पूर्वे हू, घटौ वा। हं हः पूर्वापरद्वारनिर्गमे क्रोधस्योपरि ऊर्ध्वाधः शुद्धया होकाराद्यं दशकं भवतीति "कलशबीजन्यासः // 57 // ततो देवताबीजन्यासःपूर्वाब्जोर्वे त्विकारः शिखिकमलगतो दीर्घ ईकार एव , याम्ये देत्ये ऋकारौ धनदहरगतो ह्रस्वदीर्धी ह्य कारौ। वारुण्ये वायुको[197b]णेऽपि च कमलगती ह्रस्वदीर्घाव्लकारी कृष्णो रक्तौ च शुक्लौ वरकनकनिभी वक्त्रभेदेन देयो // 58 // इह पूर्वाब्जोर्वे सूर्यासने इकारः खड्गो वा संस्कारस्य। शिखिकमलगतश्चन्द्रमण्डलगतो दीर्घ ईकारः "खड्गो वा, उत्पलं वा वायुधातोः। एवं याम्ये ऋकारो रत्नं वा वेदनायाः। नैऋत्ये ऋ तेजोधातो रक्तपद्मं वा चन्द्रे / एवं धनदे उकारो वा श्वेतपद्मं संज्ञायाः / हरगतम् ऊ श्वेतकुवलयं वा तोयधातोः। एवं १२वारण्येऽपि च लकारो वा १३चक्रं रूपस्य / वायुकोणे ल पृथ्वीधातोः, चक्रं वेति स्कन्धधातुन्यासः। आकाशधातुविज्ञानयोरेकमेव चिह्नवणं कणिकायाम् / कृष्णौ १"पूर्वाग्न्योः रक्तो दक्षिणनैऋत्ये। शुक्लो उत्तरेशे। पीतौ पश्चिमवायव्ये वक्त्रभेदेन देयो जिनस्येति नियमः॥५८॥ इदानीं षडिन्द्रियषड्विषविशुद्धया देवतादेवी"बीजान्युच्यन्तेपूर्वद्वारस्य सव्ये शिखिकमलगतौ ह्रस्वदीघों तथैव तद्वच्चारियुग्मं यमदनुगगतं पश्चिमेऽलकारयुग्मम् / 15 20 1. भो. Phyogs Bral hbi La ( विदिशि अत्र) / 2. ख. ग. च. छ. भो. गण्डी वा / 3. भो. हुँ / 4. क. ख. भो. च. होः / 5. ग. च. भो. अष्टसु / 6. छ. नास्ति / 7. छ. हृः। 8. छ. कृः। 9. भो. हि.। 10. ग. नास्ति / 11. ग. च. एवं खड़ो / 12. छ, वारुणे, च. 'अपि' नास्ति / 13. च. चक्रे वा। - 14, ग. च. चिह्न। 15. क. ख. ग. छ. पूर्वाग्नौ / 16. ग. बीजाक्षराण्यु /
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy