SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 42 विमलप्रभायां [अभिषेक हस्तद्वये। शेषाष्टकपालानि देवीनाम'न्तरान्तरे अ आः अं अः ह हा हं हः फे होः इति दशपारमिताः। इति डाकिनीजालमन्त्रपदानि / पञ्चमपटले इदं मन्त्रं वक्तव्यं रौद्रकर्मणीति नियमः। इदानीं भगवतो मालामन्त्रं प्रत्यङ्गमुच्यते / ॐ आःहूँ हो' हं क्षः ह क्ष म लू व र य कालचक्र, दुर्दान्तदमकजातिजरामरणान्तक, त्रैलोक्यविजय, महावीरेश्वर, वज्रभैरव, वज्रकाय, वज्रगात्र, वज्रनेत्र, वज्रश्रोत्र, वज्रघ्राण, वज्रजिह्व, वज्रदन्त, वज्रनख, वज्रकेश, वज्रलोम, वज्राभरण, वज्रहास, वज्रगीत, वज्रनृत्य, वज्रायुधकर, वज्र क्रोधाधिपते, वज्रडाक, वज्रडाकिनीजालपरिवृत, शीघ्रमागच्छा गच्छ, वनसत्त्वाज्ञया सर्वमारविघ्नविनायककिंनरकिंपुरुषगरुडगन्धर्वयक्षराक्षसभूतमहाप्रेत'कूष्माण्डापस्मारक्षेत्रपालवेताड(ल)पूतनदुष्टनागग्रहादयो ये सर्वज्वरसर्वव्याधिक्षुद्रोपद्रवकारिणः सर्वसत्त्वानां सर्वापकाररतास्तान् सर्वान् जः शीघ्रं वज्राङ्कुशेनाकृष्याकृष्य, ऊर्ध्वदिशि गतानाकृष्याकृष्य, पूर्वदिशि गतानाकृष्या[185b]कृष्य, दक्षिणदिशि गतानाकृष्याकृष्य, उत्तरदिशि गतानाकृष्याकृष्य, पश्चिमदिशि गतानाकृष्याकृष्य, वायव्यदिशि गतानाकृष्याकृष्य, ईशानदिशि गतानाकृष्याकृष्य, नैऋत्यदिशि गतानाकृष्याकृष्य, आग्नेयदिशि गतानाकृष्याकृष्य, अधोदिशि गतानाकृष्याकृष्य, आकाशमण्डलगतानाकृष्याकृष्य, वायुमण्डलगतानाकृष्याकृष्य, तेजोमण्डलगतानाकृष्याकृष्य, तोयमण्डलगतानाकृष्याकृष्य, पृथिवीमण्डलगतानाकृष्याकृष्य, कामधातुगतानाकृष्याकृष्य, रूपधातुगतानाकृष्याकृष्य, अरूपधातुगतानाकृष्याकृष्य, कायधातुगतानाकृष्याकृष्य, वाग्धातुगतानाकृष्याकृष्य, चित्तधातुगतानाकृष्याकृष्य, पञ्चस्कन्धंगतानाकृष्याकृष्य, पञ्चधातुगतानाकृष्याकृष्य पञ्चेन्द्रियगतानाकृष्याकृष्य, पञ्चविषयगतानाकृष्याकृष्य, पञ्चकर्मेन्द्रियगतानाकृष्याकृष्य, पञ्चकर्मेन्द्रियविषयगतानाकृष्याकृष्य, सर्वतो यत्र कुत्रचिद्गतानाकृष्याकृष्य, महाश्मशाने वज्राग्निज्वलितभूम्यां निपातय निपातय, वज्रपाशेन सर्वभुजेषु बन्धय बन्धय, वज्रशृङ्खलया सर्वपादेषु निरोधय निरोधय, "सर्वसत्त्व कायवाक्चित्तोपद्रवकाररतान् तान्१४ महाक्रोधवजेण चूर्णय चूर्णय, वज'"खड्रेन निकृन्तय निकन्तय, वज्रत्रिशलेन भेदय भेदय, वज्रकतिकया हन हन, वज्रबाणेन बिन्ध बिन्ध, वज्रकीलकैः कीलय कीलय, वज्रमुद्गरेणाकोटयाकोटय, वज्रचक्रेण छेदय छेदय, वज्रकुन्तेन भिन्द भिन्द, वज़दण्डेन 20 १.च, न्तराले / 2. क. ख. ग. छ. मन्त्र / 3. च. भो होः / 4. भो. वज्रजिह्वा / ५.ग. च. भो. क्रोधराजाधिपति / 6. क. छ. मागच्छ / 7 क. ख. छ. ०ज्ञाया / 8. क. ख. ग. कुभाण्डा, भो. छ. कुम्भाण्डा / 9. 'सर्वान्' नास्ति सर्वमातृकासु, गृ. भो.। 10. क. 'पञ्च..." कृष्य' नास्ति / 11. ग. मम सर्व / 12. भो. सत्त्वेषु / 13. च. 'कार' नास्ति / 14. ग. च. 'तान' नास्ति / 15 छ. शृङ्गण / 16. क. ख. भिन्द, ग. च. भिद्ध, भो. भिन्ध /
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy