SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ 10 ___15 पटले, 80-84 श्लो.] प्राणदेवतोत्पादमहोद्देशः हिक्ष्याद्यालोऽन्तसर्वा वसुफणिगुणिता देवतीनां दलेषु .. चामुण्डादेरुपायो भवति कुलवशात् संमुखो मन्त्रभेदैः / / 83 // [275b]] पूर्वपद्मदलयोः। दक्षिणयोः। उत्तरयोः। पश्चिमयोः। आग्नेययोः / नैऋत्ययोः। ईशानयोः। वायव्ययोः। शेषेषु षड्दलेषु याद्याः षण्मात्रभिन्नाः क्रमपरिरचिताः षडदलेष हस्वदीर्घा' दिक्ष विदिक्ष पद्मदलेष। तत्र चामण्डा पद्मदले पूर्वे हिकारः पूर्वन्यस्तः। ततो दक्षिणावर्तेन द्वितीयपत्रे य, तृतीये यि, चतुर्थे "यु, पञ्चमे पूर्वन्यस्तो ही, षष्ठे यु, सप्तमे यल, अष्टमे यं, एवं वैष्णव्याः क्षि या यी 'य क्षी यू य्ल यः। एवं वाराह्याः पूर्वदले ह, ततो र रि र ह ऋ रु 'रल रं / कौमार्याः क्ष रा री रक्ष रूरल रः। रौद्रयाः हु व वि वृ हूं' व्ल वं। तथा महालक्ष्म्याः क्षु वा वी वृक्ष वू वल वः / ऐन्द्रयाः "ह ल ल लि ल ह लु १ल्ल लं। ब्रह्माण्याः क्षल ला ली लु "क्षल लू "ल्ल लः। एवं हि "क्ष्याद्यालोऽन्तसर्वा वसुफणिगुणिता अष्टावष्टभिर्गुणिता देवतीनां दलेषु भीमादीनां यथानुक्रमेणेति नियमः। दिक्षु "ह्यादिक्ष्यायाः पद्मादीनां विदिक्षु / इह चामुण्डादरुपायो भवति कुलवशात् संमुखो मन्त्रभेदैरिति। अत्र चामुण्डा, वैष्णवी संस्कारकुलिनी। तस्या अभिमुखो रूपकुली उपायो मन्त्रभेदैः लकार"कुली / वाराही, कौमारी वेदनाकुलिनी। तस्याः संमुखः संज्ञाकुली उपाय उकारजन्मा। ऐन्द्री, ब्रह्माणी रूपकुलिनी। तस्याः संमुखः संस्कारकुली उपाय इकारजन्मा। रौद्री, महालक्ष्मीः संज्ञाकुलिनी। तस्याः संमुखो वेदनाकुली उपाय ऋकारजन्मा / एवं चतुःकुलव्यवस्था वाङ्मण्डले // 83 // इदानी कायमण्डले शक्रादीनां बीजान्युच्यन्तेतं नः शक्रोऽब्धिवक्त्रः पमिति म इति वै सागरः श्रीगणेन्द्रः टं णो वह्निः कुमारो चमिति ज इति वै राक्षसेन्द्रश्च वायुः / कं ङो विष्णुश्च कालो हर इति धनदो वै समत्र क एव चाद्या वर्गाः समात्राः सुरकमलदले देवतीनां भवन्ति / / 84 / / तं शक्रः। नः ब्रह्मा। पं समुद्रः। मः गणेन्द्र H / टं वह्निः। णः कुमारः। चं राक्षसेन्द्रः / सः वायुः / कं विष्णुः / ङः यमः। [2761] सं हरः / कः यक्षः। 1. ग. दिषु, च. दिदिक्षु / 2. छ 'य' नास्ति / 3. छ. पि। 4. छ. पू / 5. क. - ख. य / 6. क. य्ल / 7. क. ख. ह वृ / 8. ग. च. ल / 9. भो हु / 10. क. 'शू' नास्ति / 11. क. ख. छ. लू / 12. क. ख. छ. ल / 13. ग. लू, भो. ल्ल / 14. क. ख. छ. क्षुल / 15. क. ख ल्ल / 16. क. ख. ग. च. माद्या। 17. च. 'नु' नास्ति / 18. क. ख. ग. च. छ. 'ह्यादि' नास्ति / 19. ख. कुलो, ग. कुलत्वेना, च. कुलत्वे / 20. भो. Drag Po( रौद्रः)। 30
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy