SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ पटले, 48-49 श्लो.] उत्पत्तिक्रमण कायनिष्पत्तिमहोद्देशः 177 5 क्षु क्ष्ल इति विज्ञानादिपञ्चतथागताः। तथा क्षा क्षो क्ष क्ष क्ष्ल इति आकाशादिपञ्चधातवः। एवं क्ष क्षे क्षर् क्षो क्षल् क्षं इति श्रोत्रादयो बोधिसत्त्वाः षट् / तथा क्षा क्षे क्षार् क्षौ क्षाल क्षाः इति षड् विषयाः। क्ष्ल क्ष्य सूक्ष्व क्ष्ल' इति पञ्चकर्मेन्द्रियाणि / अत्र क्रोधाः ल क्ष्या क्षा क्ष्वा ला" इति पञ्चकर्मेन्द्रियविषयाः। एवं पञ्चस्कन्धाः, पञ्चधातवः, द्वादशायतनानि, पञ्चकर्मेन्द्रियाणि, पञ्चकर्मेन्द्रियविषयाः। एवं द्वात्रिंशन्महापुरुषलक्षणीभूतान् मण्डलचक्राकारान् सर्वसत्त्वान् भावयेद् झटिति / ___ अथ विस्तरतः प्रत्येकैक बीजेन देवीगुह्ये प्रत्येकदेवतां निष्पाद्य उत्सृजेत्तेषामिति / तथा मूलतन्त्रे भगवानाह बुद्धक्षेत्रेषु ये सत्त्वास्त्रिकायसमयामृतैः / * जाता वज्रश्रिया स्पृष्टाः सर्वे तत्र तथागताः।। अभूवनिह सम्बुद्धास्त्रिवत्रज्ञानलाभिनः / भावयित्वा. ततस्तांश्च स्वस्वक्षेत्रे प्रवेशयेत् / / इति / अभिषेकदानं सत्त्वानां कृपार्थमिति नियमः। इदानीं भवाङ्गे दशमे प्राणोत्सर्जनाय वाग्वजोत्पादनाय 'प्रसूतिरुच्यते / बाह्येऽपि द्वितीयमात्रानिष्पत्तिः / तत्र नाभौ होकार उष्णीषेऽपि, अनयोऽर्द्वयोर्मध्ये विदर्भितं ललाटे कायवज्रम् ॐ, कण्ठे वाग्वजम् आः, हृदये चित्तवनं हूँ इति त्र्यक्षरं कायवाञ्चित्तलक्षणं त्रिनाडी जनकाय नाभौ होकारं ज्ञानरश्मिभिद्रुतं समसुखकमले कायवाचित्तवज्र प्रज्ञारागद्रुतं तत् शशिनमिव विभुं वज्रिणम् / चकारात् प्रज्ञया साधं वीक्ष्य,अध्यात्मनि पश्चमण्डलवाहार्थं सर्वबाह्यविषयोपभोगार्थ बाह्ये देवतानिष्पत्तौ सकलजगदर्थकरणाय मैत्रीकरुणामुदितोपेक्षास्वभाविन्यस्तारामामकीपाण्डरालोचनागीतं कुर्वन्ति देव्यः। त्वमपि भगवन सर्वसत्त्वोपकारी अस्मान रक्षाहि वज्रिन त्रिदशनरंगरो कामकामाथिनीश्चेति तारा मैत्रीरूपेण चित्तवज्र "चोदयति, मामकी करुणारूपेण१२ कायवज्रम्, पाण्डरा मुदितामूर्त्या वाग्वजम्, लोचना उपेक्षामूर्त्या ज्ञानवजं चोदयति। एवं चित्तकायवागज्ञानात्मको भगवान् तासां गीतं श्रुत्वा स वजी त्रिभुवनसकलं १३कामरूपाख्यलक्षणं दृष्ट्वा इन्द्रजालोपमं वै तत्र चन्द्रद्रवे हूंकारं नीलवर्णं दृष्ट्वा स्फुरदमलकरं तेन परिणतं वजं तेन स्फारितमिति निष्पन्नमात्मानं योगी भगवान् "वज्रालङ्कारयुक्तो जिनपतिमुकुटः प्रज्ञयालिङ्गितश्च पूर्ववत् / पुनः प्रज्ञोपायात्मकेन 15 T346 20 25 1. च. 'तथा' इत्यधिकम् / 2. क. ख. छ.५। 3. ग. च. भो. तथा। 4. क. ख. च. छ. क्ष्ला / 5. क. छ. क्षा। 6. क ख. 'बीजेन"इन्द्रजालो' नास्ति / 7. भो. 'देवता' नास्ति / 8. भो. bTsah Ba (प्रसूति ) / 9. भो. bsKyed Pa (उत्पत्तिः)। १०.ग. कनकायां, छ. कार्य / 11. भो. 'चोदयति' नास्ति / 12. च. मा / 13. च. रूप्यारूप्य / 14. क. ख. सर्वालङ्कार / 23
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy