SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 10 T 343 168 विमलप्रभायां [ साधनाइदानीं तासां नामानि भवन्ति / तत्र' चर्चिकादिकमलदलेषु पूर्वादिदक्षिणावर्तेन चचिकादीनां यत्र देव्यो वेदितव्याः, तत्र प्रथमपत्रे भीमा। एवं द्वितीयादौ उग्रा, कालदंष्ट्रा, ज्वलदनलमुखा, वायुवेगा, प्रचण्डा, रौद्राक्षी, स्थूलनासा, कमलाष्टदलेषु चचिकायाः स्वविक्षु // 29 // श्रीर्माया कीर्तिलक्ष्म्यो सुपरमविजया श्रीजया श्रीजयन्ती श्रीचक्री चाष्टमा वै कमलवसुदले वैष्णवी दिक्प्रदेशे। कङ्काली कालरात्री प्रकुपितवदना कालजिह्वा कराली काली घोरा विरूपा कमलवसुदले शूकरी पत्रदेवी // 30 // वैष्णव्याः प्रथमपत्रादौ धीः, माया, कीर्तिः, लक्ष्मीः, विजया, . श्रीजया, श्रीजयन्ती, श्रीचक्री चाष्टमा वै कमलवसुदले वैष्णवी दिग्प्रदेशेऽग्नौ। ततो वाराह्याः प्रथमपत्रादौ कङ्काली, कालरात्री, प्रकुपितवदना, कालजिह्वा, कराली, काली, घोरा, विरूपा इति कमलवसुदले शूकरी पत्रदेवी दक्षिणे // 30 // पद्मानङ्गा कुमारी मृगपतिगमना रत्नमाला सुनेत्रा ... क्लीना भद्राब्जपत्रे वरशिखिगमना नायिका यत्र राजन् / वज्राभा[262b] वज्रगात्रा वरकनकवती चोवंशी चित्रलेखा रम्भाहल्या सुतारा कमलवसुदले. वज्रहस्ताधिदेवे / / 31 / / तथा कौमार्याः पूर्वपत्रादौ पद्मा, अनङ्गा, कुमारी, मृगपतिगमना, रत्नमाला, सुनेत्रा, क्लीना, भद्रा। अब्जपत्रे वरशिखिगमना नायिका यत्र राजन् / नेऋत्ये तथा ऐन्द्रयाः पूर्वपत्रादौ वज्राभा, वज्रगात्रा, कनकवती, उर्वशी, चित्रलेखा, रम्भा, अहल्या, सुतारा कमलवसुदले वज्रहस्ताधिदैवे पश्चिमे // 31 // सावित्री पद्मनेत्रा खलु जलजवती बुद्धिवागीश्वरी द्वे गायत्री विद्युदेव स्मृतिरपि कमले वेदवक्त्राधिदैवे / गौरी गङ्गा च नित्या सुपरमतुरिता तोतला लक्ष्मणा च पिङ्गा कृष्णा तथाष्टौ कमलवसुदले नायिका यत्र रौद्री // 32 // ततो ब्रह्माण्याः पूर्वपत्रादौ सावित्री, पद्मनेत्रा, जलजवती, बुद्धिः, वागीश्वरी, गायत्री, विद्युत्, स्मृतिः, अपि कमले वेदवक्त्राधिदेवे। वायव्ये ततो रौद्रयाः पूर्वपत्रादौ गौरी, गङ्गा, नित्या, तुरिता, तोतला, लक्ष्मणा, पिङ्गला, कृष्णा, तथाष्टौ कमलवसुदले नायिका यत्र रौद्रीत्युत्तरे // 32 // 20 1. च. 'तत्र' नास्ति / 2. छ. 'देवी' नास्ति / 3. भो. 'अष्टौ' नास्ति /
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy