SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ पटले ] स्वरोदययन्त्रविधिनियममहोद्देशः 151 - षडित्यादि / अत्र विशद्धस्ताः चत्वारस्तम्भा विंशत्यगुलविस्ताराः ; एषां चतुः कोटिच्छिद्रिताः समा भवन्ति-एका च्छिद्रकोटिः षट्हस्तविभागे, द्वितीया पञ्चहस्तविभागे; तत्र तृतीया चतुर्हस्तविभागे भवति, [चतुर्थी' त्रिहस्तविभागे२], अब ऊर्वे हस्तैकैकं वर्जयित्वा च्छिद्रकोटिरभिमुखा भवति / मूल[89a]भासे(गे) भूम्यां त्रयोदशहस्तो भवति मूल भासा(गा)दूधै अर्धभागो भूम्यां सप्तार्द्धहस्तो भवति; प्रत्येक- 5 पुरवशात् पुरभूम्यां भवति, चतुश्च(तु)रा गेलोपरि भूमिर्भवति गणविमाने / एवं भूमौ नपाणां त्रिविधपुरवशाद देशयात्रोच्छ(त्स)वेषु प्रथमपुरे स्तम्भबाह्यच्छिद्रे बाह्यनिर्गतार्गलोपरि फलंकैः सर्वत्र भ्रामरो त्रीणि हस्ता भ्रामरी द्वितीयपुरे एकहस्ताद(ध)भ्रामरी सर्वविभि(क्वि)ति देवविमानप्रस्थानगृहलक्षणनिगमः / इदानीं च(व)सन्तोत्सवाय चक्रदोलालक्षणमुच्यतेचक्रोइँ स्तम्भमूनि त्रिविधपुरवशाद् दोलकाः सर्वदिक्षु द्वयष्टावष्टौ ततोऽर्द्धा दिगृतुयुगभुजाधार एष त्रिभूमौ / ऊर्तेऽधो भ्राम्यमाने भुजधृतकणये योषितामासनानि अन्तर्बाह्य निविष्टान्यध उपरिगतान्यष्टदिक्चालितानि // 147 // चक्रोर्ध्व इत्यादि / अत्र पूर्वो(वीरथ-च(व)दष्टचक्राणि मूलपीठञ्च, तदुपरि 15 हस्तिरथस्तम्भायात्मन(यामेन)श्चत्वारः स्तम्भाः, विमानच (वत्) त्रिविषपुरात्मका दोला भवन्ति, चतुश्चतुर्गलोपरि द्वघष्टावष्टौ, ततो द्वाविंशति (अर्ध इति) प्रथमपुरे .. चतुर्दिक्षु षोडश द(दो)लका भवन्ति, द्वितीये अष्टौ, तृतीये चत्वारः। दिक्दशभुजैरर्गलो परि स्थितैः सव्याव(प)सव्यैः पूर्वापरस्थैः दोलका प्रथमपुरे; द्वितीये ऋतुभिः षड्भिः भवति, तृतीये चतुभिरिति दोलकानां भुजा आरा (आधारा)स्त्रिभूम्यामिति 20 द्वयोयोभुजयोरेकैककणयो च्छिद्राधारे प्रविष्टा / एकैककणये चतुश्चतुरासनानि योषितां भवन्ति, अन्तर्बाह्य निविष्टानि अध उपरिगतान्यष्टदिक्चालितानीति चक्रदोलालक्षणनियमः। . इदानीं वाटिकादिसिञ्चना) जलयन्त्रलक्षणमुच्यते ऊर्ध्व इत्यादिऊर्ध्वाधो वक्रमानं भवति च नलिकाकारयन्त्रं समन्तात् 25 नालाग्ने कुम्भमुखं शु(सु)षिरमपि यदा नाडिरन्ध्रप्रमाणम् / तोयाकृष्टि करोति स्खलितमपि जलं मोक्षितं कुम्भरन्ध्रा उद्याने वाटिकायां व्रजति सममही नीयते यत्र तत्र // 148 // 1-2. अयमंशो ग. पुस्तके नास्ति; भोटानुवादादत्र उद्धृतः; तत्र तु एवमागतम्"bsi pa Ni Khru gSum Gyi Cha la hGyur ro (चतुर्थी त्रिहस्तविभागे) / 3. भोटानुसारं चतुश्चतुरिति द्विवारम्-bSi bSi | 4. ग. विमाणे / 5. भो. Phyed de Ses pa ni (अर्ध इति) /
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy