SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 4 विमलप्रभायां लोकधातुततो धनुषि वह्निरिति तिस्रः, खमिति शून्यमयनान्ते / एवं मकरादौ धनमिति करणे, न सिद्धान्ते अभिप्रायः सर्वत्र / एवं षड्()मासं पक्षभेदैश्चरति दिनकरो माससंक्रान्तिभेदादिति / इदानीं चन्द्रभोग उच्यते5 दत्वा सूर्ये इति सूर्यभागे तिथोदंत्वा अधररसहतास्तिथी'रधसि(धः) षड्भिर्हताः। वारभोगेन मिश्रा वारभोगवटिकादिभिर्मिश्रा ऊनीभूता; घटिकास्थाने शशाङ्कभोगो भवति / मिश्रसूर्येन्दुयोग इति सूर्येन्दुभोगो मिश्रो योगो भवति / [55b] अक्ष्णा तिथ्या हतं यद् गतशशिकरणं सप्तभागावशेषं शुद्धाब्दा नागमिश्राः खखजलधिहताः शोधिता नागमित्रैः / 10 शैलेन्द्वग्निप्रभक्ता गगनरसहता नाडिकादयादिभक्ता द्वित्रिंशद् वारनाड्यो ध्रुवकमिह युतं चाब्दसंक्रान्तिमासे // 36 // .. अक्षणा तिथ्या हतं यद् गतशशिकरणमिति / अक्ष्णा द्वाभ्यां तिथिषु हतमेकरहितं सप्तभागावशेषं करणं भवति; वारभोगेन भोगो भवति / अत्र पञ्चाङ्गानि वारः, तिथि:*, नक्षत्रम्, योगः, करणमिति / अत्र वारा:-आदित्य-सोम-मङ्गल बुध-बृहस्पति15 शुक्र-शनयः सप्त; तिथयः-प्रतिपताद्याः पञ्चदश इति; नक्षत्राणि-अश्विनी भरणी कृत्तिका रोहिणी मृगशिरा आर्द्रा पुनर्वसु पुष्य अश्लेषा मघा पूर्वफाल्गनी उत्तरफाल्गुनी हस्ता चित्रा स्वाति(ती) विशाखा अनुराधा ज्येष्ठा मला(लं) पूर्वाषाढा उत्तराषाढा श्रवणा(ण) धनिष्ठा शतभूषा(भिषा )पूर्वभाद्रपदा' उत्तरभाद्रपदा रेवतीति सप्तविंशतिः / तथा योगः-विष्कम्भः प्रीतिः आयुष्मान् सौभाग्यः शोभनः अतिगण्डः सुकर्मा 20 धृतिः शूलः गण्डः वृद्धिः ध्रुवः शकुः व्याघातः हर्षणः वज्रः सिद्धिः व्यतिपातः वरीयान् परिघः शिवः साध्यः शुभः शुक्लः ब्रह्मा ऐन्द्रः वैधृतिरिति सप्तविंशति योगा इति।। शुक्लप्रतिपदपरार्द्ध करणं प्रथमं ववम्', द्वितीयायां पूर्वापरार्द्ध वालवं कौलवम्, तृतीयायां पूर्वापरा तैतिलं गरजम्, चतुर्थ्यां पूर्वापराः वणिज' " वृष्टिरिति / एवं पञ्च म्यां ववं वालवम्, षष्ठ्यां कौलवं" तैतिलम् 5, सप्तम्यां गरज' वणिजम्' 4, अष्टम्यां 25 पूर्वार्द्ध विष्टिरिति / अष्टम्यामपरार्द्ध ववम्, नवम्यां पूर्वापराद्धे वालवं कौलवम्, दशम्यां पूर्वापराद्धं " तैतिल गरजम्", एकादश्यां पूर्वापरार्द्ध" वणिजं विष्टिरिति / पुन T274 1. ख. हतास्तास्तिथी। 2. ख. शनिनः; ग. घ. शनिश्चर / 3. ख. श्रवणाम् / 4. ग. शतवषा / 5. ग. भद्र०। 6. ग. भद्र०। 7. घ. पुस्तके नक्षत्रेषु समासान्तप्रयोगः कृतः / 8. ग. घ. पुस्तकयोः नास्ति / 9. घ. पस्तके 'वव करणं' इति क्रमः। 10. ग. वणिकं / 11-12. ग. पुस्तके 'तैतिलकौलवम' इति क्रमः। 13-14. ग. गरवणिक / 15. ग. घ. पुस्तकयोः नास्ति / 16-17. ग. कौलवगरं / 18. ग. घ. पुस्तकयोः नास्ति / * अतः परं ङ. पुस्तकं न लब्धम् /
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy