________________ कुमारपालप्रबोधप्रबन्ध पचक्खं गहगहिओ दीसइ पुरिसो न दीसइ पिसाओ। आगारेहिं मुणिजइ एवं जीवो वि देहडिओ // अणुमाणुहेउसिद्धं छउमत्थाणं जिणाण पञ्चक्खं / गिण्हसु नरवर जीवं अणाईअं अक्खयसरूवं // // इति जीवव्यवस्थापनाषट्त्रिंशतिका समाता // 651. इति जीवखरूपं व्यवस्थाप्य जीवभेदानाहुः-तत्र जीवा द्विधा-मुक्ताः संसारिणश्च / मुक्तानां खरूपमिदम्३७२. अनादिभवसंस्कारविकाराकारवर्जिताः / स्वखरूपमयाः सिद्धा केवलज्ञानगोचराः॥ संसारिणस्तु चतुर्दशधा / तद्यथा-पृथ्व्यप्तेजोवायुवनस्पतिरूपा एकेन्द्रियाः, सूक्ष्मनामकर्मोदयाजाताः सूक्ष्माः; बादरनामकर्मोदयजाता बादराश्चेति विभेदाः / 2 / द्वीन्द्रियाः / 3 / त्रीन्द्रियाः। 4 / चतुरिन्द्रियाः / 5 / असन्जिनः सञ्जिनश्चेति विभेदाः पञ्चेन्द्रियाः / एवं भेदाः सप्त / 7 / / तत्र सज्ञाखरूपमिदम् -आहारसज्ञा वनस्पतीनामपि जलाराहारः / 1 / मयसञ्ज्ञा छिद्यमाना लजालू सडचति / 2 / मैथुनसज्ञाऽशोकादीनां स्त्रीपादप्रहारादिभिः फलोद्गमः / 3 / परिग्रहसज्ञा वल्ली वालकैः कण्ट'कान् वेष्टयति / 4 / क्रोधसञ्ज्ञा कोऽपि कन्दो (कोकनदो?) हुंकारान् मुञ्चति / 5 / मानसञ्ज्ञा रुदती वल्ली छिधमाना बिन्दून् श्रवति / 6 / मायासज्ञा वल्यः फलानि पत्रैश्छादयन्ति / 7 / लोभसज्ञापस्थे निधाने वृक्षस प्ररोहसम्भवात् / 8 / लोकसञ्ज्ञा कमल-शम्यादीनां रात्रौ सङ्कोचः / 9 / ओघसज्ञा वक्ष्यो मार्ग त्यक्त्वा वृक्षा-॥ नाश्रयन्ति / 10 / इयं दशधाऽप्येकेन्द्रियाणाम् / यया तु इष्टानिष्टेषु छायातपादिवस्तुषु खदेहपालनाहेतोः प्रवृत्तिनिवृत्ती विधत्ते सा हेतुवादोपदेशिकी / इयं तु द्वि त्रि-चतुरिन्द्रियाणाम् / एषा सामान्यसञ्ज्ञा स्वरूपत्वात् स्तोका, तथाभूताऽपि मोहोदयजन्यत्वादशोभनाऽतो नानयाऽधिकारः / किन्तु महत्या शोभनया विशिष्टज्ञानावरणकर्मक्षयोपशमजनया मनोज्ञानसञ्ज्ञयैवेति / यया दीर्घमपि कालमतीतमर्थ स्मरति, भविष्यच्च वस्तु चिन्तयति, कथं तु नाम कर्तव्यम(मि)ति दीर्घकालव्युपदेशिकी / इयं च सुर-नारक-गर्भजमनुष्य-तिरश्चां मनःपर्याप्त्या पर्याप्तानां सात् / यया . तु हिताहितप्राप्ति-परिहारौ सम्यग्दृष्टिसाध्यौ क्रियेते सा दृष्टिवादोपदेशिकी / इयं सम्यग्दृष्टेरेव भवति / यदुक्तम् - 373. पंचण्हं मोहसन्ना हेऊसन्ना बिइंदियाईणं / सुरनारयगब्भुभवजीवाणं कालिकी सन्ना // 374. छउमत्थाणं सन्ना सम्मद्दिट्टीण दिट्ठियाईया। मइवावारविमुक्का सन्ना ईआओं केवलिणो॥ . सज्ञाऽस्यास्तीति सञी / पञ्चेन्द्रियो मनःपर्याप्त्या पर्याप्तः / इतरे पृथ्व्यादय एकेन्द्रियाः, विकलेन्द्रियाः, समूछिमपञ्चेन्द्रियाश्चासचिनः / एवमेकेन्द्रियाः सूक्ष्मबादराः / 2 / द्वि-त्रि-चतुरिन्द्रियाः / 3 / असब्जिसञ्जिपञ्चेन्द्रियाश्च / 2 / सर्वे सप्तापि भेदाः पर्याप्तापर्याप्तभेदाच्चतुर्दशधा संसारिजीवाः / पर्याप्तयस्त्विमाः३७५. आहारसरिरिंदीयपज्जत्ती आणपाणभासमणे / घउपंचपंचछप्पिय इगविगला सन्निसन्नीणं // 376. पत्तेयतरं मुत्तुं पंचवि पुढवाइणो सयललोए। सुहुमा वसंति नियमा अंतमुहुत्ताउ अहिस्सा //