SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 118 पाइअविनाणकहा-१ कामलया अक्का वि अच्चब्भुयरूवं तं जाणित्ता सव्वासु वेसासुं तं सव्वुच्चपए ठवित्ता ‘जो लक्खं दव्वं दाही सो एयाए सह कामभोगे भुंजिस्सइ' एवं निच्चयं अकासी / तओ लक्खदव्वदायगस्स अभावेण वेसाघरंमि थिआ वि निम्मलं सीलं पालेइ / एवं धम्माराहणपराए दुवालस संवच्छरा सुहेणं वइक्वंता / .. इओ य सो नवलक्खो वणज्झारो सुगरायसहिओ अणेगग्गामनयराईसु कयविक्कयं कुणंतो भवियव्वयाजोगेण चंपानयरीए समागओ / नयरीए बाहिरं उज्जाणभूमीए पडधराई ठविऊण सपरिवारो तत्थ निवसिओ समाणो नयरीमज्झे नियकयाणगं विक्केइ, विएसजोग्गं च गिण्हेइ / मायरपियरभत्तो सो सच्चवईए पुत्तो सुगराओ वावारकरणनिउणो पिउणो सहेज्जं करेइ / एगया सो पञ्चूसकालंमि मित्तपरिवरिओ नयरीसोहादसणत्थं नयरिं गओ / तत्थ विविहच्छेराइं पासंतो, हट्टसेणीओ अइक्कममाणो दइव्वजोगेण कामलयावेसाए भव्वं भुवणं तयग्गओ य ढक्कं पासेइ / ढक्काए समीवंमि थिअं कामलयावेसं पासित्ता पुच्छइ-कस्स इमं भुवणं, किमटुं इयं ढक्का एत्थ ठविया ?, का तुमं असि?। __ एवं सोच्चा वेसा वएइ-एईए चंपानयरीए रायमाणणीआ कामलया नाम वेसा अहयं / वारंगणासयसामिणी, अम्हकेरं इमं भवणं, जो को वि सिरिमंतो लक्खं दव्वं देइ, सो पुरिसो इमं ढक्कं वाइत्ताणं भुवणंतरे पविसित्ता मणवंछियरूवसुंदरीए सह कामभोगाइं भुंजेज्जा / एवं सोच्चा पुव्वबद्धकम्मुदएण सो तत्थ जायगमणेच्छो मित्तपरिवुडो नियावासे समागंतूण नियमाइपियरे कहेइ-हे मायापिउणो ! मज्झ एगं लक्खदव्वं समप्पेह / ते कहिंति, हे पियपुत्त ! किं तुज्झ पओयणं ?, अणेण को वावारो कायव्वो ?, बहुदव्ववयकरणं अहुणा न समुइयं / तया सो सुगराओ-लक्खदव्वदाणेणं ढक्कं वाइत्ता वेसाभुवण-गमणेच्छा मम वट्टइ' त्ति वुत्तंतं सव्वं सलज्जं निवेएइ / तह ढक्कावायणसद्दसवणेण तुम्हाणं पि जसो नयरीए होही / तया मायापिउणो तं बोहिंति वच्छ ! वेसासंगेण इह लोगे के के दुहं न पत्ता ?, परलोगे उ दुग्गइं न गया ? / सत्तवसणेसु वेसासंगो सव्ववसणाणं मूलकारणं, तओ अवस्सं चइयव्वो, चित्ते वि तीए अहिलासो न कायव्वो / तया सो सुगराओ-'जइ न दाहिह, तया हं अप्पघायं काहं ' ति बीहावेइ / एवं सोच्चा मायरपियरा ‘वुड्डत्तणे अम्हाणं आहारो पुत्तो चिंय, तेण विणा किं काहिमो ?' एवं चिंतिऊण तेहिं रूवगलक्खं ससिणेहं तस्स दिण्णं / तत्तो सो तं दव्वलक्खं घेत्तूणं सिग्घं कामलयावेसाघरंमि गओ, तीए लक्खं दाऊण ढक्कं वाइत्ताणं वेसाघरंमि पविठ्ठो / ढक्कासद्दसवणेण पउरेहिं पि जाणियं को वि धणवंतो अज्ज कामलयावेसागेहंमि पविठ्ठो / कामलयावेसाए आइट्टा अणेग अहिणवजोव्वणाओ नारीओ तं हत्थजूंजणपुव्वयं पणमंति, काओ चमरेहि वीयंति, काओ विलेवणं कुणंति, काओ तंबूलपुप्फाइं दिति, काओ खज्ज-पक्कन्नाई अप्पिंति, काओ हत्थपायाभिणयं दंसेइरे, काओ हावभावविलासेहिं मोहिंति, एवं ताओ वेसाओ तञ्चित्तं विविहजुत्तीहिं रंजेइरे / सो सुगराओ कामकलाकुसलाओ रूवसुंदरीओ पेक्खंतो कासु वि मणं अकुणंतो पुच्छइ-‘एत्तो अहिगरूवा सुंदरी अत्थि न वा 'तत्तो सा कामलया अक्का पासायोवरिभागट्ठियं सच्चवई दंसिउं एगं दासिं तीए समीवंमि नेउं आदिसेइ / सा दासी तं सुगरायं सञ्चवईए निवासट्ठाणं दंसेइ / तओ सो सुगराओ तीए अववरगखंडे गओ / एत्थ सा सञ्चवई दुवालसवरिसंते ढक्कारवं सोच्चा चिंतेइ अज्ज को वि सिरिमंतो नरो कामलयाघरंमि पविट्ठो, जइ सो मज्झ पासे आगच्छिहिइ, तया हं कहं सीलं रक्खिस्सं !, अओ अप्पधाओ वरं, एवं वियारंतीए
SR No.004268
Book TitlePaiavinnankaha Part 01
Original Sutra AuthorN/A
AuthorKastursuri, Somchandrasuri
PublisherRander Road Jain Sangh
Publication Year2005
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy