SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 108 पाइअविनाणकहा-१ मज्झण्हकालं जाव नियमंदिरस्स हिट्ठम्मि हट्ट काऊणं किंकरस्स हत्थेण दाणं निरंतरं दावेइ / अन्नं च तंमि नयरंमि एगो वणियपुत्तो भज्जापुत्तजुगलसहिओ वसइ / दुट्ठदइव्वेण पराहूओ सो निद्धणो अच्चंतदुहिओ संजाओ / छुहादुहपीलिआणं तेसिं महाकट्टेण कालो गच्छइ / परसमीवे धणधन्नाइमग्गणत्थं भज्जाए पेरिओ वि सो लज्जापरवसेण कयावि य अयाइयत्तणेणं न परं पत्थेइ / एगया भज्जा ‘खुहाबाहियाणं वारं वारं भोयणं मग्गमाणाणं पुत्ताणं दुक्खं पासिउं असमत्था' नियप्पियं कहेइ-'हे पिय ! पुत्ताणं दुक्खं किं न पाससि ?, बुहुक्खिया जइ मरिस्संति तया जीववहपावगं ते लगिस्सइ, अओ तुं पुत्तेसुं करुणं किच्चा कंपि धणटुं पत्थेसु अहवा तं दाणसीलसेट्ठिवरं गच्छाहि, जो दयालु सइ मज्झण्हं जाव सव्वेसि निरग्गलं दाणं देइ' त्ति / तया सो भज्जापरिणोइओ घराओ निगंतूण सेट्ठिस्स गेहं पइ चलिओ / ऊसाहस्स विरहाओ मंदं मंदं चलंतो विलंबेण तत्थ गओ, तया सेट्ठिस्स किंकरमहत्तमो हट्टं पिहेइ / सो मउणेण तत्थ ठिओ, किं पि न मग्गेइ / हट्टाओ निस्सरंतो सो तं पासिऊण पुच्छेइ-'किं आगमणपओयणं' ? पुव्वं तु सो अमग्गणसहावेण लज्जणसीलेण य न बोल्लेइ, न य पत्थेइ / जया दुच्चं पुटुं, तया कहेइ-'खुहियकुडुंबटुं धण्णाइमग्गणाय आगओ म्हि / तेणुत्तं कलंमि आगंतव्वं, अहुणा समओ न, इइ कहित्ता सो निग्गओ / सो वणिअपुत्तो अज्ज कुडुंबस्स निव्वाहो कहं होज्ज त्ति चिंतमाणो दुक्खभरभारेण नेत्ताहिंतो अंसूणि मुंचंतो तत्थ च्चिअ थिओ / एत्थंतरे सा सेट्ठिस्स भज्जा नियमंदिरवायायणे उवविठ्ठा आसि / तीए सो रुयंतो दिट्ठो, अणुकंपाए सो नियसमीवे आहूओ, रोयणकारणं च पुढे / पुणो पुणो पुच्छाए सो नियदुहियावत्थासरूवं कहेइ / सा तस्स भज्जा-पुत्तजुगलस्स एयारिसिं अवत्थं सुणिऊणं उवगयकरुणा तं उद्धरिउं निण्णयं काही / पुव्वं तु तीए तं किंकरमहत्तमं बोल्लाविऊण उवालंभं दाऊण बहधणधण्णाइयं तस्स दावियं, अन्नं च भज्जा-पत्तजगलजोग्गवगरणाई दिण्णाइं / पुणो वि कहियं-'मम गेहं पि अप्पणो समाणं गणित्ता विणा संकोएण इच्छियवत्थुगहणत्थं अवस्सं आगमणीअं / सो वणिअपुत्तो सक्खं लच्छीव लच्छीसेट्ठिणीए पाए पणमिअ सव्ववत्थूइं च धेत्तूण गिहं गओ / पइक्खमाणा तस्स भज्जा सव्वगिहोवक्खरसंजुयं आगच्छंतं पियं दट्टणं साणंदा जाया / कहं कत्थ वा एरिसं लद्धं ? / सो सव्ववुत्तंतं कहेइ / ____ तं सोच्चा सा बोल्लेइ–'तीए सेट्ठिणीए कल्लाणं सुहपरंपरा वंछियसिद्धी य अत्यु, जीए सप्पिय-पुत्ताणमम्हाणमुद्धारो कओ' / एवं सुहभावणाए सुहासीसं देइ, एवं च सइ पत्थेइ / एईए सुहासीसाचिंतणाओ तीए लच्छीसेट्ठिणीए नीरासाए वि नवमासपडिपुण्णे सुरूवो कुलाहारो पुत्तो संजाओ / एवं सुहासिव्वायाओ किं किं न होज्जा ? / उवएसो लोगाणुकंपणा लोए, जायए इच्छिअं फलं / जहासत्तिं पयट्टेज्जा, तओ तम्मि जणा सया / / 2 / / सुहासिसाए उवरिं सेट्ठिणो पणयालीसइमी कहा समत्ता / / 45 / / -गुजरभासाकहाए
SR No.004268
Book TitlePaiavinnankaha Part 01
Original Sutra AuthorN/A
AuthorKastursuri, Somchandrasuri
PublisherRander Road Jain Sangh
Publication Year2005
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy