SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ पाइअविनाणकहा-१ जया जुण्णाए वारगो आगच्छइ, तया सा पइं बहुं सम्माणेइ, ससिणेहं सुपक्कं सरसं भोयणं भुंजावेइ, तह वि सो भोयणदोसं चिय कहेइ-“तए सुटुं न रंधिअं, दुपक्कं नीरसमन्नं कयं, रंधिउं न जाणासि ?, तुवत्तो सा नवीणा पिआ सोहणयरं सरसमन्नं निम्मवेइ" एवं सो रागंधो जुण्णं भज्जं निंदेइ / नवीणा कयाइ अवमाणं करेइ, नेहरहिया सा जेमावेइ, तह वि मूढो तं चिअ पसंसेइ, एवं कालो गच्छइ / ___एगया जुण्णभज्जाघरंमि भोयणट्ठाए सो समागओ, सा सब्भावपुरस्सरं सक्कारिऊण तस्स साउं सुरसं पक्कन्नं थालीए परिवेसेइ / तह वि सो वएइ-“तुमए सोहणं रंधिअं न, एयं मज्झ नीरसं आभाइ, तओ तुं तीए नवीणाए भज्जाए घरंमि गंतूण किंपि वंजणं आणेहि, जओ तेण वंजणेण सह एयमन्नंपि मम रोएज्जा" तओ सा मूढं पियं नाऊण नवीणप्पियाए घरंमि वच्चिऊण पिअस्स हेउं सागं मग्गेइ, कहेइ-“मज्झ रंधिअमन्नं पिअस्स न रोएइ, तओ साउयरं किंपि वंजणं देसु" / तओ दुट्ठा सा गोमयं गिण्हिऊण तेल्लमिरिआईहिं वग्घारिऊण देइ / तं च सा गहिऊण घरंमि गंतूण पइस्स देइ / सो भुंजमाणो तं बहुं पसंसंतो मूढो भज्जं कहेइ-“केरिसं तीए साउयरं रंधिअं, तुमत्तो वि अईव सोहणयरं निम्मिअं" एवं रागंधो सो असुहं पि सुहं मन्नमाणो हरिसेणं भुंजइ / जुण्णाए भज्जाए ‘एवं छगणनिम्मियं वंजणं ति सच्चं कहियं पि सो मूढो न मन्नेइ / / उवएसो दिद्विरागेण अंधस्स, दिद्रुतं नाणदायगं / ना तं सुहमिच्छंतो, दूरओ परिवजए / / 2 / / __अइरागंधधणिअस्स चउत्तीसइमी कहा समत्ता / / 34 / / . -सूरीसरमुहाओ
SR No.004268
Book TitlePaiavinnankaha Part 01
Original Sutra AuthorN/A
AuthorKastursuri, Somchandrasuri
PublisherRander Road Jain Sangh
Publication Year2005
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy