________________
४।।
श्रीदशवैकालिकसूत्रम् अमेध्यमूत्रप्रस्वेद-मलदौर्गन्ध्यपित्सले । र जीवातीवबीभत्से, वपुषि प्रेम मा कृथाः ।।३९।। द्वे एव पुण्यपापाख्ये, जीवेन सह गच्छतः । कृतघ्नं वपुरेतत्तु, किञ्चिन्नानुव्रजत्यपि ।।४०।। याः सोढा नरके पूर्व-मत्युग्रा वेदनास्त्वया । तासामसौ न लक्षांशेऽ-प्याग्नेयी वेदनास्ति ते ।।४१ ।। अन्वभूयन्त तिर्यक्त्वे, यास्त्वयानेकशः पुरा । ताः साक्षादिव तिर्यक्षु, पश्यन्पीडां सहाग्निजाम् ।।४२।। मनुष्यः प्राप्तधर्मा च, यावज्जीवसि जीव! हे । प्रस्थानस्थेऽत्र सुमना-स्तावदर्हद्वचः स्मर ।।४३।। एक उत्पद्यते जीवो, म्रियतेऽप्येक एव हि । संसारेऽपि भ्रमत्येकः, प्राप्नोत्येकश्च निर्वृतिम् ।।४४।। ज्ञान-श्रद्धान-चारित्रा-ण्येवाहं श्रद्दधेऽधुना । यावजीवमितः सर्वे, व्युत्सृष्टा भवदोहदाः ।।४५।। मया हिंसा-मृषावाद-स्तेया-ऽब्रह्म-परिग्रहाः । चतुर्विधोऽपि चाहारः, प्रत्याख्यातनिधाऽधुना ।।४६।। क्षमयामि सर्वान् जीवान्, सर्वे क्षाम्यन्तु ते मयि । मैत्री मे सर्वजीवेषु, वैरं मम न केनचित् ।।४७।। यान्मे जानन्ति सर्वज्ञा, अपराधाननेकधा । आलोचयामि सर्वांस्तान्, साक्षीकृत्याहदादिकान् ।।४८।। छद्मस्थो मूढचित्तो य- जीवः स्मरति वा न वा । मत्पक्षात्तत्र सर्वत्रे-दानीं मिथ्यास्तु दुःकृतम् ।।४९।। स एवं दुःकृतं निन्दन्, सुकृतं चानुमोदयन् ।
सिद्धिसोपानदेशीयं, चतुःशरणमाश्रितः ।।५० ।। १. मार्गरूपे ।। * ०सि० ५-८ ।। . सार्ध जीवेन इति १ टिप्पण्यां पाठां० ।। 0 ०क्ष्यां० ८ ।। * ०श्य पी० ८ ।। २. सहनं कुरू ।। ३. चोरी ८ टि० ।। है ०दयः १.३-८, अयं मूलः पाठः ४ संशोधितः ।। + यः जीवस्मृति ८ ।। . मत्पक्षास्तत्र ५, मत्पक्षा तत्र ६, प्रत्यक्षा तत्र ८ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org