SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् ४८७ कुम्भकल्पोत्तमाङ्गस्या-धारवत् कण्ठकन्दलः । वटपादपवद् बाहू, पाणी चैरण्डपत्रवत् ।।१८८।। दोषाणां हृदयावासे, सङ्कटत्वाद् विनिर्मितौ । वक्षोजौ वेधसा वस्तुं, मालापवरकाविव ।।१८९।। शरीरसदनश्रोतो-रूपरोमावलेः पुरः । कश्मलोदकभृत्कूप-सनाभिर्नाभिरप्यसौ ।।१९०।। स्त्रीणां वपूंषि चेतांसि, वचांस्यपि महात्मनः । त्रीण्यप्येतानि निन्द्यानि, त्रिवली कथयत्यदः ।।१९१।। मध्यदेशोऽपि तुच्छोऽयं, स्त्रीणां वदति तुच्छताम् । जघनं रमणं चापि, शकृन्मूत्रापवित्रिते ।।१९२।। अस्याश्चरणजङ्घोरु-युगलीयुतमौलिका । उत्फणाहिद्वयीवेयं, ग्रसितुं युवमानसम् ।।१९३।। ध्यानसेतुमिमं बद्ध्वा, तस्यां लावण्यवारिघौ । साधुर्विवेकवैराग्य-प्रमुखैर्वानरैर्वृतः ।।१९४ ।। दशावस्था दशग्रीवं, त्रिलोकीतलकण्टकम् । कूटत्रिकूटशैलाग्र-चित्तलङ्कापुरीं गतम् ।।१९५।। चिन्ता द्रष्टुं वाञ्छा, दीर्धं निःश्वसनकं ज्वरो दाहः । भक्तारोचनमूर्छा-न्मत्तत्वाँज्ञानमरणानि दश कामावस्थाः ।।१९६।। आर्या . .हत्वा श्रीकामराजेशं, सीतामिव जयश्रियम् । रामवज्जगृहे साधु, दुर्ग्रहं किं महीयसाम् ?।।१९७।। हते कामग्रहेऽमुष्या, मन्त्रिपुत्रेण साधुना । प्रणामव्याजतः कोशा, पात्रं धात्र्यां पपात तत् ।।१९८ ।। निर्दोषा सोल्लसत्तोषा, साधुवृत्तचमत्कृता । रोमाञ्चितवपुः स्तोतु-मारेभे रभसादिति ।।१९९।। सम्प्रत्यत्र त्वमेवासि, नापरो मुनिकेसरी । येनैव लीलया व्यालः, कामकुम्भी निशुम्भितः ।।२०० ।। १. विष्टा १० टि० ।। * ०पु० १-४, ०४० ५ ।। २. रामपक्षे इव १० टि० ।। . ०ता० ६-१० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy